1 कुरिन्थियों 7:6 - सत्यवेदः। Sanskrit NT in Devanagari एतद् आदेशतो नहि किन्त्वनुज्ञात एव मया कथ्यते, अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script এতদ্ আদেশতো নহি কিন্ত্ৱনুজ্ঞাত এৱ মযা কথ্যতে, সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script এতদ্ আদেশতো নহি কিন্ত্ৱনুজ্ঞাত এৱ মযা কথ্যতে, သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ဧတဒ် အာဒေၑတော နဟိ ကိန္တွနုဇ္ဉာတ ဧဝ မယာ ကထျတေ, satyavEdaH| Sanskrit Bible (NT) in Cologne Script Etad AdEzatO nahi kintvanujnjAta Eva mayA kathyatE, સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script એતદ્ આદેશતો નહિ કિન્ત્વનુજ્ઞાત એવ મયા કથ્યતે, satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script etad Adezato nahi kintvanujJAta eva mayA kathyate, |
इतरान् जनान् प्रति प्रभु र्न ब्रवीति किन्त्वहं ब्रवीमि; कस्यचिद् भ्रातुर्योषिद् अविश्वासिनी सत्यपि यदि तेन सहवासे तुष्यति तर्हि सा तेन न त्यज्यतां।
अपरम् अकृतविवाहान् जनान् प्रति प्रभोः कोऽप्यादेशो मया न लब्धः किन्तु प्रभोरनुकम्पया विश्वास्यो भूतोऽहं यद् भद्रं मन्ये तद् वदामि।
तथाच सा यदि निष्पतिका तिष्ठति तर्हि तस्याः क्षेमं भविष्यतीति मम भावः। अपरम् ईश्वरस्यात्मा ममाप्यन्त र्विद्यत इति मया बुध्यते।
एतस्याः श्लाघाया निमित्तं मया यत् कथितव्यं तत् प्रभुनादिष्टेनेव कथ्यते तन्नहि किन्तु निर्ब्बोधेनेव।
एतद् अहम् आज्ञया कथयामीति नहि किन्त्वन्येषाम् उत्साहकारणाद् युष्माकमपि प्रेम्नः सारल्यं परीक्षितुमिच्छता मयैतत् कथ्यते।