किन्तु व्यभिचारभयाद् एकैकस्य पुंसः स्वकीयभार्य्या भवतु तद्वद् एकैकस्या योषितो ऽपि स्वकीयभर्त्ता भवतु।
1 कुरिन्थियों 7:3 - सत्यवेदः। Sanskrit NT in Devanagari भार्य्यायै भर्त्रा यद्यद् वितरणीयं तद् वितीर्य्यतां तद्वद् भर्त्रेऽपि भार्य्यया वितरणीयं वितीर्य्यतां। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script ভাৰ্য্যাযৈ ভৰ্ত্ৰা যদ্যদ্ ৱিতৰণীযং তদ্ ৱিতীৰ্য্যতাং তদ্ৱদ্ ভৰ্ত্ৰেঽপি ভাৰ্য্যযা ৱিতৰণীযং ৱিতীৰ্য্যতাং| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script ভার্য্যাযৈ ভর্ত্রা যদ্যদ্ ৱিতরণীযং তদ্ ৱিতীর্য্যতাং তদ্ৱদ্ ভর্ত্রেঽপি ভার্য্যযা ৱিতরণীযং ৱিতীর্য্যতাং| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ဘာရျျာယဲ ဘရ္တြာ ယဒျဒ် ဝိတရဏီယံ တဒ် ဝိတီရျျတာံ တဒွဒ် ဘရ္တြေ'ပိ ဘာရျျယာ ဝိတရဏီယံ ဝိတီရျျတာံ၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script bhAryyAyai bhartrA yadyad vitaraNIyaM tad vitIryyatAM tadvad bhartrE'pi bhAryyayA vitaraNIyaM vitIryyatAM| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script ભાર્ય્યાયૈ ભર્ત્રા યદ્યદ્ વિતરણીયં તદ્ વિતીર્ય્યતાં તદ્વદ્ ભર્ત્રેઽપિ ભાર્ય્યયા વિતરણીયં વિતીર્ય્યતાં| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script bhAryyAyai bhartrA yadyad vitaraNIyaM tad vitIryyatAM tadvad bhartre'pi bhAryyayA vitaraNIyaM vitIryyatAM| |
किन्तु व्यभिचारभयाद् एकैकस्य पुंसः स्वकीयभार्य्या भवतु तद्वद् एकैकस्या योषितो ऽपि स्वकीयभर्त्ता भवतु।
भार्य्यायाः स्वदेहे स्वत्वं नास्ति भर्त्तुरेव, तद्वद् भर्त्तुरपि स्वदेहे स्वत्वं नास्ति भार्य्याया एव।
हे पुरुषाः, यूयं ज्ञानतो दुर्ब्बलतरभाजनैरिव योषिद्भिः सहवासं कुरुत, एकस्य जीवनवरस्य सहभागिनीभ्यताभ्यः समादरं वितरत च न चेद् युष्माकं प्रार्थनानां बाधा जनिष्यते।