किन्त्वैहिकलोकानां मध्ये ये व्यभिचारिणो लोभिन उपद्राविणो देवपूजका वा तेषां संसर्गः सर्व्वथा विहातव्य इति नहि, विहातव्ये सति युष्माभि र्जगतो निर्गन्तव्यमेव।
1 कुरिन्थियों 5:9 - सत्यवेदः। Sanskrit NT in Devanagari व्याभिचारिणां संसर्गो युष्माभि र्विहातव्य इति मया पत्रे लिखितं। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script ৱ্যাভিচাৰিণাং সংসৰ্গো যুষ্মাভি ৰ্ৱিহাতৱ্য ইতি মযা পত্ৰে লিখিতং| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script ৱ্যাভিচারিণাং সংসর্গো যুষ্মাভি র্ৱিহাতৱ্য ইতি মযা পত্রে লিখিতং| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ဝျာဘိစာရိဏာံ သံသရ္ဂော ယုၐ္မာဘိ ရွိဟာတဝျ ဣတိ မယာ ပတြေ လိခိတံ၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script vyAbhicAriNAM saMsargO yuSmAbhi rvihAtavya iti mayA patrE likhitaM| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script વ્યાભિચારિણાં સંસર્ગો યુષ્માભિ ર્વિહાતવ્ય ઇતિ મયા પત્રે લિખિતં| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script vyAbhicAriNAM saMsargo yuSmAbhi rvihAtavya iti mayA patre likhitaM| |
किन्त्वैहिकलोकानां मध्ये ये व्यभिचारिणो लोभिन उपद्राविणो देवपूजका वा तेषां संसर्गः सर्व्वथा विहातव्य इति नहि, विहातव्ये सति युष्माभि र्जगतो निर्गन्तव्यमेव।
तथाच यूयं दर्पध्माता आध्बे, तत् कर्म्म येन कृतं स यथा युष्मन्मध्याद् दूरीक्रियते तथा शोको युष्माभि र्न क्रियते किम् एतत्?
यूयं यत् नवीनशक्तुस्वरूपा भवेत तदर्थं पुरातनं किण्वम् अवमार्ज्जत यतो युष्माभिः किण्वशून्यै र्भवितव्यं। अपरम् अस्माकं निस्तारोत्सवीयमेषशावको यः ख्रीष्टः सोऽस्मदर्थं बलीकृतो ऽभवत्।
अपरम् अप्रत्ययिभिः सार्द्धं यूयम् एकयुगे बद्धा मा भूत, यस्माद् धर्म्माधर्म्मयोः कः सम्बन्धोऽस्ति? तिमिरेण सर्द्धं प्रभाया वा का तुलनास्ति?
अतो हेतोः परमेश्वरः कथयति यूयं तेषां मध्याद् बहिर्भूय पृथग् भवत, किमप्यमेध्यं न स्पृशत; तेनाहं युष्मान् ग्रहीष्यामि,
यदि च कश्चिदेतत्पत्रे लिखिताम् अस्माकम् आज्ञां न गृह्लाति तर्हि यूयं तं मानुषं लक्षयत तस्य संसर्गं त्यजत च तेन स त्रपिष्यते।
हे भ्रातरः, अस्मत्प्रभो र्यीशुख्रीष्टस्य नाम्ना वयं युष्मान् इदम् आदिशामः, अस्मत्तो युष्माभि र्या शिक्षलम्भि तां विहाय कश्चिद् भ्राता यद्यविहिताचारं करोति तर्हि यूयं तस्मात् पृथग् भवत।