पुनरपि स उपमाकथामेकां तेभ्यः कथयाञ्चकार; काचन योषित् यत् किण्वमादाय द्रोणत्रयमितगोधूमचूर्णानां मध्ये सर्व्वेषां मिश्रीभवनपर्य्यन्तं समाच्छाद्य निधत्तवती, तत्किण्वमिव स्वर्गराज्यं।
1 कुरिन्थियों 5:7 - सत्यवेदः। Sanskrit NT in Devanagari यूयं यत् नवीनशक्तुस्वरूपा भवेत तदर्थं पुरातनं किण्वम् अवमार्ज्जत यतो युष्माभिः किण्वशून्यै र्भवितव्यं। अपरम् अस्माकं निस्तारोत्सवीयमेषशावको यः ख्रीष्टः सोऽस्मदर्थं बलीकृतो ऽभवत्। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script যূযং যৎ নৱীনশক্তুস্ৱৰূপা ভৱেত তদৰ্থং পুৰাতনং কিণ্ৱম্ অৱমাৰ্জ্জত যতো যুষ্মাভিঃ কিণ্ৱশূন্যৈ ৰ্ভৱিতৱ্যং| অপৰম্ অস্মাকং নিস্তাৰোৎসৱীযমেষশাৱকো যঃ খ্ৰীষ্টঃ সোঽস্মদৰ্থং বলীকৃতো ঽভৱৎ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script যূযং যৎ নৱীনশক্তুস্ৱরূপা ভৱেত তদর্থং পুরাতনং কিণ্ৱম্ অৱমার্জ্জত যতো যুষ্মাভিঃ কিণ্ৱশূন্যৈ র্ভৱিতৱ্যং| অপরম্ অস্মাকং নিস্তারোৎসৱীযমেষশাৱকো যঃ খ্রীষ্টঃ সোঽস্মদর্থং বলীকৃতো ঽভৱৎ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ယူယံ ယတ် နဝီနၑက္တုသွရူပါ ဘဝေတ တဒရ္ထံ ပုရာတနံ ကိဏွမ် အဝမာရ္ဇ္ဇတ ယတော ယုၐ္မာဘိး ကိဏွၑူနျဲ ရ္ဘဝိတဝျံ၊ အပရမ် အသ္မာကံ နိသ္တာရောတ္သဝီယမေၐၑာဝကော ယး ခြီၐ္ဋး သော'သ္မဒရ္ထံ ဗလီကၖတော 'ဘဝတ်၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script yUyaM yat navInazaktusvarUpA bhavEta tadarthaM purAtanaM kiNvam avamArjjata yatO yuSmAbhiH kiNvazUnyai rbhavitavyaM| aparam asmAkaM nistArOtsavIyamESazAvakO yaH khrISTaH sO'smadarthaM balIkRtO 'bhavat| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script યૂયં યત્ નવીનશક્તુસ્વરૂપા ભવેત તદર્થં પુરાતનં કિણ્વમ્ અવમાર્જ્જત યતો યુષ્માભિઃ કિણ્વશૂન્યૈ ર્ભવિતવ્યં| અપરમ્ અસ્માકં નિસ્તારોત્સવીયમેષશાવકો યઃ ખ્રીષ્ટઃ સોઽસ્મદર્થં બલીકૃતો ઽભવત્| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script yUyaM yat navInazaktusvarUpA bhaveta tadarthaM purAtanaM kiNvam avamArjjata yato yuSmAbhiH kiNvazUnyai rbhavitavyaM| aparam asmAkaM nistArotsavIyameSazAvako yaH khrISTaH so'smadarthaM balIkRto 'bhavat| |
पुनरपि स उपमाकथामेकां तेभ्यः कथयाञ्चकार; काचन योषित् यत् किण्वमादाय द्रोणत्रयमितगोधूमचूर्णानां मध्ये सर्व्वेषां मिश्रीभवनपर्य्यन्तं समाच्छाद्य निधत्तवती, तत्किण्वमिव स्वर्गराज्यं।
अनन्तरं किण्वशून्यपूपोत्सवस्य प्रथमेऽहनि निस्तारोत्मवार्थं मेषमारणासमये शिष्यास्तं पप्रच्छः कुत्र गत्वा वयं निस्तारोत्सवस्य भोज्यमासादयिष्यामः? किमिच्छति भवान्?
परेऽहनि योहन् स्वनिकटमागच्छन्तं यिशुं विलोक्य प्रावोचत् जगतः पापमोचकम् ईश्वरस्य मेषशावकं पश्यत।
यस्मात् स्वशोणितेन विश्वासात् पापनाशको बली भवितुं स एव पूर्व्वम् ईश्वरेण निश्चितः, इत्थम् ईश्वरीयसहिष्णुत्वात् पुराकृतपापानां मार्ज्जनकरणे स्वीययाथार्थ्यं तेन प्रकाश्यते,
वयं बहवः सन्तोऽप्येकपूपस्वरूपा एकवपुःस्वरूपाश्च भवामः, यतो वयं सर्व्व एकपूपस्य सहभागिनः।
बहिःस्थानां तु विचार ईश्वरेण कारिष्यते। अतो युष्माभिः स पातकी स्वमध्याद् बहिष्क्रियतां।
तस्मात् पूर्व्वकालिकाचारकारी यः पुरातनपुरुषो मायाभिलाषै र्नश्यति तं त्यक्त्वा युष्माभि र्मानसिकभावो नूतनीकर्त्तव्यः,
तैरुच्चैरिदम् उक्तं, पराक्रमं धनं ज्ञानं शक्तिं गौरवमादरं। प्रशंसाञ्चार्हति प्राप्तुं छेदितो मेषशावकः॥