ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




1 कुरिन्थियों 5:3 - सत्यवेदः। Sanskrit NT in Devanagari

अविद्यमाने मदीयशरीरे ममात्मा युष्मन्मध्ये विद्यते अतोऽहं विद्यमान इव तत्कर्म्मकारिणो विचारं निश्चितवान्,

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

অৱিদ্যমানে মদীযশৰীৰে মমাত্মা যুষ্মন্মধ্যে ৱিদ্যতে অতোঽহং ৱিদ্যমান ইৱ তৎকৰ্ম্মকাৰিণো ৱিচাৰং নিশ্চিতৱান্,

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

অৱিদ্যমানে মদীযশরীরে মমাত্মা যুষ্মন্মধ্যে ৱিদ্যতে অতোঽহং ৱিদ্যমান ইৱ তৎকর্ম্মকারিণো ৱিচারং নিশ্চিতৱান্,

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

အဝိဒျမာနေ မဒီယၑရီရေ မမာတ္မာ ယုၐ္မန္မဓျေ ဝိဒျတေ အတော'ဟံ ဝိဒျမာန ဣဝ တတ္ကရ္မ္မကာရိဏော ဝိစာရံ နိၑ္စိတဝါန်,

अध्यायं द्रष्टव्यम्

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

avidyamAnE madIyazarIrE mamAtmA yuSmanmadhyE vidyatE atO'haM vidyamAna iva tatkarmmakAriNO vicAraM nizcitavAn,

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

અવિદ્યમાને મદીયશરીરે મમાત્મા યુષ્મન્મધ્યે વિદ્યતે અતોઽહં વિદ્યમાન ઇવ તત્કર્મ્મકારિણો વિચારં નિશ્ચિતવાન્,

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

avidyamAne madIyazarIre mamAtmA yuSmanmadhye vidyate ato'haM vidyamAna iva tatkarmmakAriNo vicAraM nizcitavAn,

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



1 कुरिन्थियों 5:3
6 अन्तरसन्दर्भाः  

समाजबहिःस्थितानां लोकानां विचारकरणे मम कोऽधिकारः? किन्तु तदन्तर्गतानां विचारणं युष्माभिः किं न कर्त्तव्यं भवेत्?


युष्मत्प्रत्यक्षे नम्रः किन्तु परोक्षे प्रगल्भः पौलोऽहं ख्रीष्टस्य क्षान्त्या विनीत्या च युष्मान् प्रार्थये।


किन्तु परोक्षे पत्रै र्भाषमाणा वयं यादृशाः प्रकाशामहे प्रत्यक्षे कर्म्म कुर्व्वन्तोऽपि तादृशा एव प्रकाशिष्यामहे तत् तादृशेन वाचालेन ज्ञायतां।


पूर्व्वं ये कृतपापास्तेभ्योऽन्येभ्यश्च सर्व्वेभ्यो मया पूर्व्वं कथितं, पुनरपि विद्यमानेनेवेदानीम् अविद्यमानेन मया कथ्यते, यदा पुनरागमिष्यामि तदाहं न क्षमिष्ये।


युष्मत्सन्निधौ मम शरीरेऽवर्त्तमानेऽपि ममात्मा वर्त्तते तेन युष्माकं सुरीतिं ख्रीष्टविश्वासे स्थिरत्वञ्च दृष्ट्वाहम् आनन्दामि।


हे भ्रातरः मनसा नहि किन्तु वदनेन कियत्कालं युष्मत्तो ऽस्माकं विच्छेदे जाते वयं युष्माकं मुखानि द्रष्टुम् अत्याकाङ्क्षया बहु यतितवन्तः।