किन्तु स वदनं परावर्त्य पितरं जगाद, हे विघ्नकारिन्, मत्सम्मुखाद् दूरीभव, त्वं मां बाधसे, ईश्वरीयकार्य्यात् मानुषीयकार्य्यं तुभ्यं रोचते।
1 कुरिन्थियों 3:1 - सत्यवेदः। Sanskrit NT in Devanagari हे भ्रातरः, अहमात्मिकैरिव युष्माभिः समं सम्भाषितुं नाशक्नवं किन्तु शारीरिकाचारिभिः ख्रीष्टधर्म्मे शिशुतुल्यैश्च जनैरिव युष्माभिः सह समभाषे। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script হে ভ্ৰাতৰঃ, অহমাত্মিকৈৰিৱ যুষ্মাভিঃ সমং সম্ভাষিতুং নাশক্নৱং কিন্তু শাৰীৰিকাচাৰিভিঃ খ্ৰীষ্টধৰ্ম্মে শিশুতুল্যৈশ্চ জনৈৰিৱ যুষ্মাভিঃ সহ সমভাষে| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script হে ভ্রাতরঃ, অহমাত্মিকৈরিৱ যুষ্মাভিঃ সমং সম্ভাষিতুং নাশক্নৱং কিন্তু শারীরিকাচারিভিঃ খ্রীষ্টধর্ম্মে শিশুতুল্যৈশ্চ জনৈরিৱ যুষ্মাভিঃ সহ সমভাষে| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ဟေ ဘြာတရး, အဟမာတ္မိကဲရိဝ ယုၐ္မာဘိး သမံ သမ္ဘာၐိတုံ နာၑက္နဝံ ကိန္တု ၑာရီရိကာစာရိဘိး ခြီၐ္ဋဓရ္မ္မေ ၑိၑုတုလျဲၑ္စ ဇနဲရိဝ ယုၐ္မာဘိး သဟ သမဘာၐေ၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script hE bhrAtaraH, ahamAtmikairiva yuSmAbhiH samaM sambhASituM nAzaknavaM kintu zArIrikAcAribhiH khrISTadharmmE zizutulyaizca janairiva yuSmAbhiH saha samabhASE| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script હે ભ્રાતરઃ, અહમાત્મિકૈરિવ યુષ્માભિઃ સમં સમ્ભાષિતું નાશક્નવં કિન્તુ શારીરિકાચારિભિઃ ખ્રીષ્ટધર્મ્મે શિશુતુલ્યૈશ્ચ જનૈરિવ યુષ્માભિઃ સહ સમભાષે| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script he bhrAtaraH, ahamAtmikairiva yuSmAbhiH samaM sambhASituM nAzaknavaM kintu zArIrikAcAribhiH khrISTadharmme zizutulyaizca janairiva yuSmAbhiH saha samabhASe| |
किन्तु स वदनं परावर्त्य पितरं जगाद, हे विघ्नकारिन्, मत्सम्मुखाद् दूरीभव, त्वं मां बाधसे, ईश्वरीयकार्य्यात् मानुषीयकार्य्यं तुभ्यं रोचते।
व्यवस्थात्मबोधिकेति वयं जानीमः किन्त्वहं शारीरताचारी पापस्य क्रीतकिङ्करो विद्ये।
हे भ्रातरः,यूयं बुद्ध्या बालकाइव मा भूत परन्तु दुष्टतया शिशवइव भूत्वा बुद्ध्या सिद्धा भवत।
यः कश्चिद् आत्मानम् ईश्वरीयादेशवक्तारम् आत्मनाविष्टं वा मन्यते स युष्मान् प्रति मया यद् यत् लिख्यते तत्प्रभुनाज्ञापितम् ईत्युररी करोतु।
वयं ज्ञानं भाषामहे तच्च सिद्धलोकै र्ज्ञानमिव मन्यते, तदिहलोकस्य ज्ञानं नहि, इहलोकस्य नश्वराणाम् अधिपतीनां वा ज्ञानं नहि;
हे भ्रातरः, युष्माकं कश्चिद् यदि कस्मिंश्चित् पापे पतति तर्ह्यात्मिकभावयुक्तै र्युष्माभिस्तितिक्षाभावं विधाय स पुनरुत्थाप्यतां यूयमपि यथा तादृक्परीक्षायां न पतथ तथा सावधाना भवत।
हे शिशवः, यूयं तस्य नाम्ना पापक्षमां प्राप्तवन्तस्तस्माद् अहं युष्मान् प्रति लिखामि।