पित्रा मयि सर्व्वाणि समर्पितानि, पितरं विना कोपि पुत्रं न जानाति, यान् प्रति पुत्रेण पिता प्रकाश्यते तान् विना पुत्राद् अन्यः कोपि पितरं न जानाति।
1 कुरिन्थियों 13:9 - सत्यवेदः। Sanskrit NT in Devanagari यतोऽस्माकं ज्ञानं खण्डमात्रम् ईश्वरीयादेशकथनमपि खण्डमात्रं। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script যতোঽস্মাকং জ্ঞানং খণ্ডমাত্ৰম্ ঈশ্ৱৰীযাদেশকথনমপি খণ্ডমাত্ৰং| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script যতোঽস্মাকং জ্ঞানং খণ্ডমাত্রম্ ঈশ্ৱরীযাদেশকথনমপি খণ্ডমাত্রং| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ယတော'သ္မာကံ ဇ္ဉာနံ ခဏ္ဍမာတြမ် ဤၑွရီယာဒေၑကထနမပိ ခဏ္ဍမာတြံ၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script yatO'smAkaM jnjAnaM khaNPamAtram IzvarIyAdEzakathanamapi khaNPamAtraM| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script યતોઽસ્માકં જ્ઞાનં ખણ્ડમાત્રમ્ ઈશ્વરીયાદેશકથનમપિ ખણ્ડમાત્રં| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script yato'smAkaM jJAnaM khaNDamAtram IzvarIyAdezakathanamapi khaNDamAtraM| |
पित्रा मयि सर्व्वाणि समर्पितानि, पितरं विना कोपि पुत्रं न जानाति, यान् प्रति पुत्रेण पिता प्रकाश्यते तान् विना पुत्राद् अन्यः कोपि पितरं न जानाति।
इदानीम् अभ्रमध्येनास्पष्टं दर्शनम् अस्माभि र्लभ्यते किन्तु तदा साक्षात् दर्शनं लप्स्यते। अधुना मम ज्ञानम् अल्पिष्ठं किन्तु तदाहं यथावगम्यस्तथैवावगतो भविष्यामि।
तद्वल्लिखितमास्ते, नेत्रेण क्कापि नो दृष्टं कर्णेनापि च न श्रुतं। मनोमध्ये तु कस्यापि न प्रविष्टं कदापि यत्। ईश्वरे प्रीयमाणानां कृते तत् तेन सञ्चितं।
अतः कश्चन यदि मन्यते मम ज्ञानमास्त इति तर्हि तेन यादृशं ज्ञानं चेष्टितव्यं तादृशं किमपि ज्ञानमद्यापि न लब्धं।
सर्व्वेषां पवित्रलोकानां क्षुद्रतमाय मह्यं वरोऽयम् अदायि यद् भिन्नजातीयानां मध्ये बोधागयस्य गुणनिधेः ख्रीष्टस्य मङ्गलवार्त्तां प्रचारयामि,
हे प्रियतमाः, इदानीं वयम् ईश्वरस्य सन्ताना आस्महे पश्चात् किं भविष्यामस्तद् अद्याप्यप्रकाशितं किन्तु प्रकाशं गते वयं तस्य सदृशा भविष्यामि इति जानीमः, यतः स यादृशो ऽस्ति तादृशो ऽस्माभिर्दर्शिष्यते।