1 कुरिन्थियों 12:4 - सत्यवेदः। Sanskrit NT in Devanagari दाया बहुविधाः किन्त्वेक आत्मा अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script দাযা বহুৱিধাঃ কিন্ত্ৱেক আত্মা সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script দাযা বহুৱিধাঃ কিন্ত্ৱেক আত্মা သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ဒါယာ ဗဟုဝိဓား ကိန္တွေက အာတ္မာ satyavEdaH| Sanskrit Bible (NT) in Cologne Script dAyA bahuvidhAH kintvEka AtmA સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script દાયા બહુવિધાઃ કિન્ત્વેક આત્મા satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script dAyA bahuvidhAH kintveka AtmA |
केचित् केचित् समितावीश्वरेण प्रथमतः प्रेरिता द्वितीयत ईश्वरीयादेशवक्तारस्तृतीयत उपदेष्टारो नियुक्ताः, ततः परं केभ्योऽपि चित्रकार्य्यसाधनसामर्थ्यम् अनामयकरणशक्तिरुपकृतौ लोकशासने वा नैपुण्यं नानाभाषाभाषणसामर्थ्यं वा तेन व्यतारि।
यतो ममावस्थेव सर्व्वमानवानामवस्था भवत्विति मम वाञ्छा किन्त्वीश्वराद् एकेनैको वरोऽन्येन चान्यो वर इत्थमेकैकेन स्वकीयवरो लब्धः।
स एव च कांश्चन प्रेरितान् अपरान् भविष्यद्वादिनोऽपरान् सुसंवादप्रचारकान् अपरान् पालकान् उपदेशकांश्च नियुक्तवान्।
अपरं लक्षणैरद्भुतकर्म्मभि र्विविधशक्तिप्रकाशेन निजेच्छातः पवित्रस्यात्मनो विभागेन च यद् ईश्वरेण प्रमाणीकृतम् अभूत्।
येन यो वरो लब्धस्तेनैव स परम् उपकरोतृ, इत्थं यूयम् ईश्वरस्य बहुविधप्रसादस्योत्तमा भाण्डागाराधिपा भवत।