1 कुरिन्थियों 12:3 - सत्यवेदः। Sanskrit NT in Devanagari इति हेतोरहं युष्मभ्यं निवेदयामि, ईश्वरस्यात्मना भाषमाणः कोऽपि यीशुं शप्त इति न व्याहरति, पुनश्च पवित्रेणात्मना विनीतं विनान्यः कोऽपि यीशुं प्रभुरिति व्याहर्त्तुं न शक्नोति। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script ইতি হেতোৰহং যুষ্মভ্যং নিৱেদযামি, ঈশ্ৱৰস্যাত্মনা ভাষমাণঃ কোঽপি যীশুং শপ্ত ইতি ন ৱ্যাহৰতি, পুনশ্চ পৱিত্ৰেণাত্মনা ৱিনীতং ৱিনান্যঃ কোঽপি যীশুং প্ৰভুৰিতি ৱ্যাহৰ্ত্তুং ন শক্নোতি| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script ইতি হেতোরহং যুষ্মভ্যং নিৱেদযামি, ঈশ্ৱরস্যাত্মনা ভাষমাণঃ কোঽপি যীশুং শপ্ত ইতি ন ৱ্যাহরতি, পুনশ্চ পৱিত্রেণাত্মনা ৱিনীতং ৱিনান্যঃ কোঽপি যীশুং প্রভুরিতি ৱ্যাহর্ত্তুং ন শক্নোতি| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ဣတိ ဟေတောရဟံ ယုၐ္မဘျံ နိဝေဒယာမိ, ဤၑွရသျာတ္မနာ ဘာၐမာဏး ကော'ပိ ယီၑုံ ၑပ္တ ဣတိ န ဝျာဟရတိ, ပုနၑ္စ ပဝိတြေဏာတ္မနာ ဝိနီတံ ဝိနာနျး ကော'ပိ ယီၑုံ ပြဘုရိတိ ဝျာဟရ္တ္တုံ န ၑက္နောတိ၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script iti hEtOrahaM yuSmabhyaM nivEdayAmi, IzvarasyAtmanA bhASamANaH kO'pi yIzuM zapta iti na vyAharati, punazca pavitrENAtmanA vinItaM vinAnyaH kO'pi yIzuM prabhuriti vyAharttuM na zaknOti| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script ઇતિ હેતોરહં યુષ્મભ્યં નિવેદયામિ, ઈશ્વરસ્યાત્મના ભાષમાણઃ કોઽપિ યીશું શપ્ત ઇતિ ન વ્યાહરતિ, પુનશ્ચ પવિત્રેણાત્મના વિનીતં વિનાન્યઃ કોઽપિ યીશું પ્રભુરિતિ વ્યાહર્ત્તું ન શક્નોતિ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script iti hetorahaM yuSmabhyaM nivedayAmi, IzvarasyAtmanA bhASamANaH ko'pi yIzuM zapta iti na vyAharati, punazca pavitreNAtmanA vinItaM vinAnyaH ko'pi yIzuM prabhuriti vyAharttuM na zaknoti| |
किन्तु यीशुरवदत् तं मा निषेधत्, यतो यः कश्चिन् मन्नाम्ना चित्रं कर्म्म करोति स सहसा मां निन्दितुं न शक्नोति।
यद्यहं प्रभु र्गुरुश्च सन् युष्माकं पादान् प्रक्षालितवान् तर्हि युष्माकमपि परस्परं पादप्रक्षालनम् उचितम्।
किन्तु पितु र्निर्गतं यं सहायमर्थात् सत्यमयम् आत्मानं पितुः समीपाद् युष्माकं समीपे प्रेषयिष्यामि स आगत्य मयि प्रमाणं दास्यति।
ततः फिलिप उत्तरं व्याहरत् स्वान्तःकरणेन साकं यदि प्रत्येषि तर्हि बाधा नास्ति। ततः स कथितवान् यीशुख्रीष्ट ईश्वरस्य पुत्र इत्यहं प्रत्येमि।
वस्तुतः प्रभुं यीशुं यदि वदनेन स्वीकरोषि, तथेश्वरस्तं श्मशानाद् उदस्थापयद् इति यद्यन्तःकरणेन विश्वसिषि तर्हि परित्राणं लप्स्यसे।
तस्माद् अहं स्वजातीयभ्रातृणां निमित्तात् स्वयं ख्रीष्टाच्छापाक्रान्तो भवितुम् ऐच्छम्।
तथाप्यस्माकमद्वितीय ईश्वरः स पिता यस्मात् सर्व्वेषां यदर्थञ्चास्माकं सृष्टि र्जाता, अस्माकञ्चाद्वितीयः प्रभुः स यीशुः ख्रीष्टो येन सर्व्ववस्तूनां येनास्माकमपि सृष्टिः कृता।
अस्माभिरनाख्यापितोऽपरः कश्चिद् यीशु र्यदि केनचिद् आगन्तुकेनाख्याप्यते युष्माभिः प्रागलब्ध आत्मा वा यदि लभ्यते प्रागगृहीतः सुसंवादो वा यदि गृह्यते तर्हि मन्ये यूयं सम्यक् सहिष्यध्वे।
वयं निजगुणेन किमपि कल्पयितुं समर्था इति नहि किन्त्वीश्वरादस्माकं सामर्थ्यं जायते।
ख्रीष्टोऽस्मान् परिक्रीय व्यवस्थायाः शापात् मोचितवान् यतोऽस्माकं विनिमयेन स स्वयं शापास्पदमभवत् तदधि लिखितमास्ते, यथा, "यः कश्चित् तरावुल्लम्ब्यते सोऽभिशप्त इति।"