ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




1 कुरिन्थियों 11:5 - सत्यवेदः। Sanskrit NT in Devanagari

अनाच्छादितोत्तमाङ्गया यया योषिता च प्रार्थना क्रियत ईश्वरीयवाणी कथ्यते वा तयापि स्वीयोत्तमाङ्गम् अवज्ञायते यतः सा मुण्डितशिरःसदृशा।

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

অনাচ্ছাদিতোত্তমাঙ্গযা যযা যোষিতা চ প্ৰাৰ্থনা ক্ৰিযত ঈশ্ৱৰীযৱাণী কথ্যতে ৱা তযাপি স্ৱীযোত্তমাঙ্গম্ অৱজ্ঞাযতে যতঃ সা মুণ্ডিতশিৰঃসদৃশা|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

অনাচ্ছাদিতোত্তমাঙ্গযা যযা যোষিতা চ প্রার্থনা ক্রিযত ঈশ্ৱরীযৱাণী কথ্যতে ৱা তযাপি স্ৱীযোত্তমাঙ্গম্ অৱজ্ঞাযতে যতঃ সা মুণ্ডিতশিরঃসদৃশা|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

အနာစ္ဆာဒိတောတ္တမာင်္ဂယာ ယယာ ယောၐိတာ စ ပြာရ္ထနာ ကြိယတ ဤၑွရီယဝါဏီ ကထျတေ ဝါ တယာပိ သွီယောတ္တမာင်္ဂမ် အဝဇ္ဉာယတေ ယတး သာ မုဏ္ဍိတၑိရးသဒၖၑာ၊

अध्यायं द्रष्टव्यम्

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

anAcchAditOttamAggayA yayA yOSitA ca prArthanA kriyata IzvarIyavANI kathyatE vA tayApi svIyOttamAggam avajnjAyatE yataH sA muNPitaziraHsadRzA|

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

અનાચ્છાદિતોત્તમાઙ્ગયા યયા યોષિતા ચ પ્રાર્થના ક્રિયત ઈશ્વરીયવાણી કથ્યતે વા તયાપિ સ્વીયોત્તમાઙ્ગમ્ અવજ્ઞાયતે યતઃ સા મુણ્ડિતશિરઃસદૃશા|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

anAcchAditottamAGgayA yayA yoSitA ca prArthanA kriyata IzvarIyavANI kathyate vA tayApi svIyottamAGgam avajJAyate yataH sA muNDitaziraHsadRzA|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



1 कुरिन्थियों 11:5
8 अन्तरसन्दर्भाः  

अपरञ्च आशेरस्य वंशीयफिनूयेलो दुहिता हन्नाख्या अतिजरती भविष्यद्वादिन्येका या विवाहात् परं सप्त वत्सरान् पत्या सह न्यवसत् ततो विधवा भूत्वा चतुरशीतिवर्षवयःपर्य्यनतं


ईश्वरः कथयामास युगान्तसमये त्वहम्। वर्षिष्यामि स्वमात्मानं सर्व्वप्राण्युपरि ध्रुवम्। भाविवाक्यं वदिष्यन्ति कन्याः पुत्राश्च वस्तुतः। प्रत्यादेशञ्च प्राप्स्यन्ति युष्माकं युवमानवाः। तथा प्राचीनलोकास्तु स्वप्नान् द्रक्ष्यन्ति निश्चितं।


तस्य चतस्रो दुहितरोऽनूढा भविष्यद्वादिन्य आसन्।


अपरम् आच्छादितोत्तमाङ्गेन येन पुंसा प्रार्थना क्रियत ईश्वरीयवाणी कथ्यते वा तेन स्वीयोत्तमाङ्गम् अवज्ञायते।


अनाच्छादितमस्तका या योषित् तस्याः शिरः मुण्डनीयमेव किन्तु योषितः केशच्छेदनं शिरोमुण्डनं वा यदि लज्जाजनकं भवेत् तर्हि तया स्वशिर आच्छाद्यतां।


अपरञ्च युष्माकं वनिताः समितिषु तूष्णीम्भूतास्तिष्ठन्तु यतः शास्त्रलिखितेन विधिना ताः कथाप्रचारणात् निवारितास्ताभि र्निघ्राभि र्भवितव्यं।