अपरञ्च बर्णब्बाः, शिमोन् यं निग्रं वदन्ति, कुरीनीयलूकियो हेरोदा राज्ञा सह कृतविद्यााभ्यासो मिनहेम्, शौलश्चैते ये कियन्तो जना भविष्यद्वादिन उपदेष्टारश्चान्तियखियानगरस्थमण्डल्याम् आसन्,
1 कुरिन्थियों 11:4 - सत्यवेदः। Sanskrit NT in Devanagari अपरम् आच्छादितोत्तमाङ्गेन येन पुंसा प्रार्थना क्रियत ईश्वरीयवाणी कथ्यते वा तेन स्वीयोत्तमाङ्गम् अवज्ञायते। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script অপৰম্ আচ্ছাদিতোত্তমাঙ্গেন যেন পুংসা প্ৰাৰ্থনা ক্ৰিযত ঈশ্ৱৰীযৱাণী কথ্যতে ৱা তেন স্ৱীযোত্তমাঙ্গম্ অৱজ্ঞাযতে| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script অপরম্ আচ্ছাদিতোত্তমাঙ্গেন যেন পুংসা প্রার্থনা ক্রিযত ঈশ্ৱরীযৱাণী কথ্যতে ৱা তেন স্ৱীযোত্তমাঙ্গম্ অৱজ্ঞাযতে| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script အပရမ် အာစ္ဆာဒိတောတ္တမာင်္ဂေန ယေန ပုံသာ ပြာရ္ထနာ ကြိယတ ဤၑွရီယဝါဏီ ကထျတေ ဝါ တေန သွီယောတ္တမာင်္ဂမ် အဝဇ္ဉာယတေ၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script aparam AcchAditOttamAggEna yEna puMsA prArthanA kriyata IzvarIyavANI kathyatE vA tEna svIyOttamAggam avajnjAyatE| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script અપરમ્ આચ્છાદિતોત્તમાઙ્ગેન યેન પુંસા પ્રાર્થના ક્રિયત ઈશ્વરીયવાણી કથ્યતે વા તેન સ્વીયોત્તમાઙ્ગમ્ અવજ્ઞાયતે| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script aparam AcchAditottamAGgena yena puMsA prArthanA kriyata IzvarIyavANI kathyate vA tena svIyottamAGgam avajJAyate| |
अपरञ्च बर्णब्बाः, शिमोन् यं निग्रं वदन्ति, कुरीनीयलूकियो हेरोदा राज्ञा सह कृतविद्यााभ्यासो मिनहेम्, शौलश्चैते ये कियन्तो जना भविष्यद्वादिन उपदेष्टारश्चान्तियखियानगरस्थमण्डल्याम् आसन्,
अनाच्छादितोत्तमाङ्गया यया योषिता च प्रार्थना क्रियत ईश्वरीयवाणी कथ्यते वा तयापि स्वीयोत्तमाङ्गम् अवज्ञायते यतः सा मुण्डितशिरःसदृशा।
अन्यस्मै दुःसाध्यसाधनशक्तिरन्यस्मै चेश्वरीयादेशः, अन्यस्मै चातिमानुषिकस्यादेशस्य विचारसामर्थ्यम्, अन्यस्मै परभाषाभाषणशक्तिरन्यस्मै च भाषार्थभाषणसामर्यं दीयते।
केचित् केचित् समितावीश्वरेण प्रथमतः प्रेरिता द्वितीयत ईश्वरीयादेशवक्तारस्तृतीयत उपदेष्टारो नियुक्ताः, ततः परं केभ्योऽपि चित्रकार्य्यसाधनसामर्थ्यम् अनामयकरणशक्तिरुपकृतौ लोकशासने वा नैपुण्यं नानाभाषाभाषणसामर्थ्यं वा तेन व्यतारि।
अपरञ्च यद्यहम् ईश्वरीयादेशाढ्यः स्यां सर्व्वाणि गुप्तवाक्यानि सर्व्वविद्याञ्च जानीयां पूर्णविश्वासः सन् शैलान् स्थानान्तरीकर्त्तुं शक्नुयाञ्च किन्तु यदि प्रेमहीनो भवेयं तर्ह्यगणनीय एव भवामि।