ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




1 कुरिन्थियों 11:3 - सत्यवेदः। Sanskrit NT in Devanagari

एकैकस्य पुरुषस्योत्तमाङ्गस्वरूपः ख्रीष्टः, योषितश्चोत्तमाङ्गस्वरूपः पुमान्, ख्रीष्टस्य चोत्तमाङ्गस्वरूप ईश्वरः।

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

একৈকস্য পুৰুষস্যোত্তমাঙ্গস্ৱৰূপঃ খ্ৰীষ্টঃ, যোষিতশ্চোত্তমাঙ্গস্ৱৰূপঃ পুমান্, খ্ৰীষ্টস্য চোত্তমাঙ্গস্ৱৰূপ ঈশ্ৱৰঃ|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

একৈকস্য পুরুষস্যোত্তমাঙ্গস্ৱরূপঃ খ্রীষ্টঃ, যোষিতশ্চোত্তমাঙ্গস্ৱরূপঃ পুমান্, খ্রীষ্টস্য চোত্তমাঙ্গস্ৱরূপ ঈশ্ৱরঃ|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

ဧကဲကသျ ပုရုၐသျောတ္တမာင်္ဂသွရူပး ခြီၐ္ဋး, ယောၐိတၑ္စောတ္တမာင်္ဂသွရူပး ပုမာန်, ခြီၐ္ဋသျ စောတ္တမာင်္ဂသွရူပ ဤၑွရး၊

अध्यायं द्रष्टव्यम्

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

Ekaikasya puruSasyOttamAggasvarUpaH khrISTaH, yOSitazcOttamAggasvarUpaH pumAn, khrISTasya cOttamAggasvarUpa IzvaraH|

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

એકૈકસ્ય પુરુષસ્યોત્તમાઙ્ગસ્વરૂપઃ ખ્રીષ્ટઃ, યોષિતશ્ચોત્તમાઙ્ગસ્વરૂપઃ પુમાન્, ખ્રીષ્ટસ્ય ચોત્તમાઙ્ગસ્વરૂપ ઈશ્વરઃ|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

ekaikasya puruSasyottamAGgasvarUpaH khrISTaH, yoSitazcottamAGgasvarUpaH pumAn, khrISTasya cottamAGgasvarUpa IzvaraH|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



1 कुरिन्थियों 11:3
23 अन्तरसन्दर्भाः  

यीशुस्तेषां समीपमागत्य व्याहृतवान्, स्वर्गमेदिन्योः सर्व्वाधिपतित्वभारो मय्यर्पित आस्ते।


अहं गत्वा पुनरपि युष्माकं समीपम् आगमिष्यामि मयोक्तं वाक्यमिदं यूयम् अश्रौष्ट; यदि मय्यप्रेष्यध्वं तर्ह्यहं पितुः समीपं गच्छामि ममास्यां कथायां यूयम् अह्लादिष्यध्वं यतो मम पिता मत्तोपि महान्।


यूयञ्च ख्रीष्टस्य, ख्रीष्टश्चेश्वरस्य।


प्रेम्ना सत्यताम् आचरद्भिः सर्व्वविषये ख्रीष्टम् उद्दिश्य वर्द्धितव्यञ्च, यतः स मूर्द्धा,


स एव समितिरूपायास्तनो र्मूर्द्धा किञ्च सर्व्वविषये स यद् अग्रियो भवेत् तदर्थं स एव मृतानां मध्यात् प्रथमत उत्थितोऽग्रश्च।


यूयञ्च तेन पूर्णा भवथ यतः स सर्व्वेषां राजत्वकर्त्तृत्वपदानां मूर्द्धास्ति,


सन्धिभिः शिराभिश्चोपकृतं संयुक्तञ्च कृत्स्नं शरीरं यस्मात् मूर्द्धत ईश्वरीयवृद्धिं प्राप्नोति तं मूर्द्धानं न धारयति तेन मानवेन युष्मत्तः फलापहरणं नानुजानीत।


हे योषितः, यूयं स्वामिनां वश्या भवत यतस्तदेव प्रभवे रोचते।


हे योषितः, यूयमपि निजस्वामिनां वश्या भवत तथा सति यदि केचिद् वाक्ये विश्वासिनो न सन्ति तर्हि