यीशुस्तेषां समीपमागत्य व्याहृतवान्, स्वर्गमेदिन्योः सर्व्वाधिपतित्वभारो मय्यर्पित आस्ते।
1 कुरिन्थियों 11:3 - सत्यवेदः। Sanskrit NT in Devanagari एकैकस्य पुरुषस्योत्तमाङ्गस्वरूपः ख्रीष्टः, योषितश्चोत्तमाङ्गस्वरूपः पुमान्, ख्रीष्टस्य चोत्तमाङ्गस्वरूप ईश्वरः। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script একৈকস্য পুৰুষস্যোত্তমাঙ্গস্ৱৰূপঃ খ্ৰীষ্টঃ, যোষিতশ্চোত্তমাঙ্গস্ৱৰূপঃ পুমান্, খ্ৰীষ্টস্য চোত্তমাঙ্গস্ৱৰূপ ঈশ্ৱৰঃ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script একৈকস্য পুরুষস্যোত্তমাঙ্গস্ৱরূপঃ খ্রীষ্টঃ, যোষিতশ্চোত্তমাঙ্গস্ৱরূপঃ পুমান্, খ্রীষ্টস্য চোত্তমাঙ্গস্ৱরূপ ঈশ্ৱরঃ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ဧကဲကသျ ပုရုၐသျောတ္တမာင်္ဂသွရူပး ခြီၐ္ဋး, ယောၐိတၑ္စောတ္တမာင်္ဂသွရူပး ပုမာန်, ခြီၐ္ဋသျ စောတ္တမာင်္ဂသွရူပ ဤၑွရး၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script Ekaikasya puruSasyOttamAggasvarUpaH khrISTaH, yOSitazcOttamAggasvarUpaH pumAn, khrISTasya cOttamAggasvarUpa IzvaraH| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script એકૈકસ્ય પુરુષસ્યોત્તમાઙ્ગસ્વરૂપઃ ખ્રીષ્ટઃ, યોષિતશ્ચોત્તમાઙ્ગસ્વરૂપઃ પુમાન્, ખ્રીષ્ટસ્ય ચોત્તમાઙ્ગસ્વરૂપ ઈશ્વરઃ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script ekaikasya puruSasyottamAGgasvarUpaH khrISTaH, yoSitazcottamAGgasvarUpaH pumAn, khrISTasya cottamAGgasvarUpa IzvaraH| |
यीशुस्तेषां समीपमागत्य व्याहृतवान्, स्वर्गमेदिन्योः सर्व्वाधिपतित्वभारो मय्यर्पित आस्ते।
अहं गत्वा पुनरपि युष्माकं समीपम् आगमिष्यामि मयोक्तं वाक्यमिदं यूयम् अश्रौष्ट; यदि मय्यप्रेष्यध्वं तर्ह्यहं पितुः समीपं गच्छामि ममास्यां कथायां यूयम् अह्लादिष्यध्वं यतो मम पिता मत्तोपि महान्।
प्रेम्ना सत्यताम् आचरद्भिः सर्व्वविषये ख्रीष्टम् उद्दिश्य वर्द्धितव्यञ्च, यतः स मूर्द्धा,
स एव समितिरूपायास्तनो र्मूर्द्धा किञ्च सर्व्वविषये स यद् अग्रियो भवेत् तदर्थं स एव मृतानां मध्यात् प्रथमत उत्थितोऽग्रश्च।
सन्धिभिः शिराभिश्चोपकृतं संयुक्तञ्च कृत्स्नं शरीरं यस्मात् मूर्द्धत ईश्वरीयवृद्धिं प्राप्नोति तं मूर्द्धानं न धारयति तेन मानवेन युष्मत्तः फलापहरणं नानुजानीत।
हे योषितः, यूयमपि निजस्वामिनां वश्या भवत तथा सति यदि केचिद् वाक्ये विश्वासिनो न सन्ति तर्हि