अहमप्यात्महितम् अचेष्टमानो बहूनां परित्राणार्थं तेषां हितं चेष्टमानः सर्व्वविषये सर्व्वेषां तुष्टिकरो भवामीत्यनेनाहं यद्वत् ख्रीष्टस्यानुगामी तद्वद् यूयं ममानुगामिनो भवत।
1 कुरिन्थियों 11:1 - सत्यवेदः। Sanskrit NT in Devanagari हे भ्रातरः, यूयं सर्व्वस्मिन् कार्य्ये मां स्मरथ मया च यादृगुपदिष्टास्तादृगाचरथैतत्कारणात् मया प्रशंसनीया आध्बे। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script হে ভ্ৰাতৰঃ, যূযং সৰ্ৱ্ৱস্মিন্ কাৰ্য্যে মাং স্মৰথ মযা চ যাদৃগুপদিষ্টাস্তাদৃগাচৰথৈতৎকাৰণাৎ মযা প্ৰশংসনীযা আধ্বে| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script হে ভ্রাতরঃ, যূযং সর্ৱ্ৱস্মিন্ কার্য্যে মাং স্মরথ মযা চ যাদৃগুপদিষ্টাস্তাদৃগাচরথৈতৎকারণাৎ মযা প্রশংসনীযা আধ্বে| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ဟေ ဘြာတရး, ယူယံ သရွွသ္မိန် ကာရျျေ မာံ သ္မရထ မယာ စ ယာဒၖဂုပဒိၐ္ဋာသ္တာဒၖဂါစရထဲတတ္ကာရဏာတ် မယာ ပြၑံသနီယာ အာဓ္ဗေ၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script hE bhrAtaraH, yUyaM sarvvasmin kAryyE mAM smaratha mayA ca yAdRgupadiSTAstAdRgAcarathaitatkAraNAt mayA prazaMsanIyA AdhbE| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script હે ભ્રાતરઃ, યૂયં સર્વ્વસ્મિન્ કાર્ય્યે માં સ્મરથ મયા ચ યાદૃગુપદિષ્ટાસ્તાદૃગાચરથૈતત્કારણાત્ મયા પ્રશંસનીયા આધ્બે| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script he bhrAtaraH, yUyaM sarvvasmin kAryye mAM smaratha mayA ca yAdRgupadiSTAstAdRgAcarathaitatkAraNAt mayA prazaMsanIyA Adhbe| |
अहमप्यात्महितम् अचेष्टमानो बहूनां परित्राणार्थं तेषां हितं चेष्टमानः सर्व्वविषये सर्व्वेषां तुष्टिकरो भवामीत्यनेनाहं यद्वत् ख्रीष्टस्यानुगामी तद्वद् यूयं ममानुगामिनो भवत।
हे भ्रातरः, यूयं ममानुगामिनो भवत वयञ्च यादृगाचरणस्य निदर्शनस्वरूपा भवामस्तादृगाचारिणो लोकान् आलोकयध्वं।
यूयमपि बहुक्लेशभोगेन पवित्रेणात्मना दत्तेनानन्देन च वाक्यं गृहीत्वास्माकं प्रभोश्चानुगामिनोऽभवत।
अत्रास्माकम् अधिकारो नास्तीत्थं नहि किन्त्वस्माकम् अनुकरणाय युष्मान् दृष्टान्तं दर्शयितुम् इच्छन्तस्तद् अकुर्म्म।
अतः शिथिला न भवत किन्तु ये विश्वासेन सहिष्णुतया च प्रतिज्ञानां फलाधिकारिणो जातास्तेषाम् अनुगामिनो भवत।