ye ca pūrvvamupaplavamakārṣurupaplave vadhamapi kṛtavantasteṣāṁ madhye tadānoṁ barabbānāmaka eko baddha āsīt|
लूका 23:19 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script sa barabbā nagara upaplavavadhāparādhābhyāṁ kārāyāṁ baddha āsīt| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari स बरब्बा नगर उपप्लववधापराधाभ्यां कारायां बद्ध आसीत्। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script স বৰব্বা নগৰ উপপ্লৱৱধাপৰাধাভ্যাং কাৰাযাং বদ্ধ আসীৎ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script স বরব্বা নগর উপপ্লৱৱধাপরাধাভ্যাং কারাযাং বদ্ধ আসীৎ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script သ ဗရဗ္ဗာ နဂရ ဥပပ္လဝဝဓာပရာဓာဘျာံ ကာရာယာံ ဗဒ္ဓ အာသီတ်၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script sa barabbA nagara upaplavavadhAparAdhAbhyAM kArAyAM baddha AsIt| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script સ બરબ્બા નગર ઉપપ્લવવધાપરાધાભ્યાં કારાયાં બદ્ધ આસીત્| |
ye ca pūrvvamupaplavamakārṣurupaplave vadhamapi kṛtavantasteṣāṁ madhye tadānoṁ barabbānāmaka eko baddha āsīt|
svamabhiṣiktaṁ rājānaṁ vadantaṁ kaimararājāya karadānaṁ niṣedhantaṁ rājyaviparyyayaṁ kurttuṁ pravarttamānam ena prāptā vayaṁ|
tataste punaḥ sāhamino bhūtvāvadan, eṣa gālīla etatsthānaparyyante sarvvasmin yihūdādeśe sarvvāllokānupadiśya kupravṛttiṁ grāhītavān|
yo misarīyo janaḥ pūrvvaṁ virodhaṁ kṛtvā catvāri sahasrāṇi ghātakān saṅginaḥ kṛtvā vipinaṁ gatavān tvaṁ kiṁ saeva na bhavasi?
kintu yūyaṁ taṁ pavitraṁ dhārmmikaṁ pumāṁsaṁ nāṅgīkṛtya hatyākāriṇamekaṁ svebhyo dātum ayācadhvaṁ|