ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




रोमियों 4:23 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

pu.nyamivaaga.nyata tat kevalasya tasya nimitta.m likhita.m nahi, asmaaka.m nimittamapi,

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

पुण्यमिवागण्यत तत् केवलस्य तस्य निमित्तं लिखितं नहि, अस्माकं निमित्तमपि,

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

পুণ্যমিৱাগণ্যত তৎ কেৱলস্য তস্য নিমিত্তং লিখিতং নহি, অস্মাকং নিমিত্তমপি,

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

পুণ্যমিৱাগণ্যত তৎ কেৱলস্য তস্য নিমিত্তং লিখিতং নহি, অস্মাকং নিমিত্তমপি,

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

ပုဏျမိဝါဂဏျတ တတ် ကေဝလသျ တသျ နိမိတ္တံ လိခိတံ နဟိ, အသ္မာကံ နိမိတ္တမပိ,

अध्यायं द्रष्टव्यम्

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

puNyamivAgaNyata tat kEvalasya tasya nimittaM likhitaM nahi, asmAkaM nimittamapi,

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

પુણ્યમિવાગણ્યત તત્ કેવલસ્ય તસ્ય નિમિત્તં લિખિતં નહિ, અસ્માકં નિમિત્તમપિ,

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



रोमियों 4:23
5 अन्तरसन्दर्भाः  

apara nca vaya.m yat sahi.s.nutaasaantvanayo rjanakena "saastre.na pratyaa"saa.m labhemahi tannimitta.m puurvvakaale likhitaani sarvvavacanaanyasmaakam upade"saarthameva lilikhire|


taan prati yaanyetaani jagha.tire taanyasmaaka.m nidar"sanaani jagata.h "se.sayuge varttamaanaanaam asmaaka.m "sik.saartha.m likhitaani ca babhuuvu.h|


etasmin te .asmaaka.m nidar"sanasvaruupaa babhuuvu.h; ataste yathaa kutsitaabhilaa.si.no babhuuvurasmaabhistathaa kutsitaabhilaa.sibhi rna bhavitavya.m|