apara nca vaya.m yat sahi.s.nutaasaantvanayo rjanakena "saastre.na pratyaa"saa.m labhemahi tannimitta.m puurvvakaale likhitaani sarvvavacanaanyasmaakam upade"saarthameva lilikhire|
रोमियों 4:23 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script pu.nyamivaaga.nyata tat kevalasya tasya nimitta.m likhita.m nahi, asmaaka.m nimittamapi, अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari पुण्यमिवागण्यत तत् केवलस्य तस्य निमित्तं लिखितं नहि, अस्माकं निमित्तमपि, সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script পুণ্যমিৱাগণ্যত তৎ কেৱলস্য তস্য নিমিত্তং লিখিতং নহি, অস্মাকং নিমিত্তমপি, সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script পুণ্যমিৱাগণ্যত তৎ কেৱলস্য তস্য নিমিত্তং লিখিতং নহি, অস্মাকং নিমিত্তমপি, သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ပုဏျမိဝါဂဏျတ တတ် ကေဝလသျ တသျ နိမိတ္တံ လိခိတံ နဟိ, အသ္မာကံ နိမိတ္တမပိ, satyavEdaH| Sanskrit Bible (NT) in Cologne Script puNyamivAgaNyata tat kEvalasya tasya nimittaM likhitaM nahi, asmAkaM nimittamapi, સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script પુણ્યમિવાગણ્યત તત્ કેવલસ્ય તસ્ય નિમિત્તં લિખિતં નહિ, અસ્માકં નિમિત્તમપિ, |
apara nca vaya.m yat sahi.s.nutaasaantvanayo rjanakena "saastre.na pratyaa"saa.m labhemahi tannimitta.m puurvvakaale likhitaani sarvvavacanaanyasmaakam upade"saarthameva lilikhire|
taan prati yaanyetaani jagha.tire taanyasmaaka.m nidar"sanaani jagata.h "se.sayuge varttamaanaanaam asmaaka.m "sik.saartha.m likhitaani ca babhuuvu.h|
etasmin te .asmaaka.m nidar"sanasvaruupaa babhuuvu.h; ataste yathaa kutsitaabhilaa.si.no babhuuvurasmaabhistathaa kutsitaabhilaa.sibhi rna bhavitavya.m|