tadaa sikhariyo duutamavaadiit kathametad vetsyaami? yatoha.m v.rddho mama bhaaryyaa ca v.rddhaa|
रोमियों 4:18 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script tvadiiyastaad.r"so va.m"so jani.syate yadida.m vaakya.m prati"sruta.m tadanusaaraad ibraahiim bahude"siiyalokaanaam aadipuru.so yad bhavati tadartha.m so.anapek.sitavyamapyapek.samaa.no vi"svaasa.m k.rtavaan| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari त्वदीयस्तादृशो वंशो जनिष्यते यदिदं वाक्यं प्रतिश्रुतं तदनुसाराद् इब्राहीम् बहुदेशीयलोकानाम् आदिपुरुषो यद् भवति तदर्थं सोऽनपेक्षितव्यमप्यपेक्षमाणो विश्वासं कृतवान्। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script ৎৱদীযস্তাদৃশো ৱংশো জনিষ্যতে যদিদং ৱাক্যং প্ৰতিশ্ৰুতং তদনুসাৰাদ্ ইব্ৰাহীম্ বহুদেশীযলোকানাম্ আদিপুৰুষো যদ্ ভৱতি তদৰ্থং সোঽনপেক্ষিতৱ্যমপ্যপেক্ষমাণো ৱিশ্ৱাসং কৃতৱান্| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script ৎৱদীযস্তাদৃশো ৱংশো জনিষ্যতে যদিদং ৱাক্যং প্রতিশ্রুতং তদনুসারাদ্ ইব্রাহীম্ বহুদেশীযলোকানাম্ আদিপুরুষো যদ্ ভৱতি তদর্থং সোঽনপেক্ষিতৱ্যমপ্যপেক্ষমাণো ৱিশ্ৱাসং কৃতৱান্| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တွဒီယသ္တာဒၖၑော ဝံၑော ဇနိၐျတေ ယဒိဒံ ဝါကျံ ပြတိၑြုတံ တဒနုသာရာဒ် ဣဗြာဟီမ် ဗဟုဒေၑီယလောကာနာမ် အာဒိပုရုၐော ယဒ် ဘဝတိ တဒရ္ထံ သော'နပေက္ၐိတဝျမပျပေက္ၐမာဏော ဝိၑွာသံ ကၖတဝါန်၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script tvadIyastAdRzO vaMzO janiSyatE yadidaM vAkyaM pratizrutaM tadanusArAd ibrAhIm bahudEzIyalOkAnAm AdipuruSO yad bhavati tadarthaM sO'napEkSitavyamapyapEkSamANO vizvAsaM kRtavAn| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script ત્વદીયસ્તાદૃશો વંશો જનિષ્યતે યદિદં વાક્યં પ્રતિશ્રુતં તદનુસારાદ્ ઇબ્રાહીમ્ બહુદેશીયલોકાનામ્ આદિપુરુષો યદ્ ભવતિ તદર્થં સોઽનપેક્ષિતવ્યમપ્યપેક્ષમાણો વિશ્વાસં કૃતવાન્| |
tadaa sikhariyo duutamavaadiit kathametad vetsyaami? yatoha.m v.rddho mama bhaaryyaa ca v.rddhaa|
ataeva he mahecchaa yuuya.m sthiramanaso bhavata mahya.m yaa kathaakathi saava"sya.m gha.ti.syate mamaitaad.r"sii vi"svaasa ii"svare vidyate,
yo nirjiivaan sajiivaan avidyamaanaani vastuuni ca vidyamaanaani karoti ibraahiimo vi"svaasabhuumestasye"svarasya saak.saat so.asmaaka.m sarvve.saam aadipuru.sa aaste, yathaa likhita.m vidyate, aha.m tvaa.m bahujaatiinaam aadipuru.sa.m k.rtvaa niyuktavaan|
apara nca k.sii.navi"svaaso na bhuutvaa "satavatsaravayaskatvaat sva"sariirasya jaraa.m saaraanaamna.h svabhaaryyaayaa rajoniv.rtti nca t.r.naaya na mene|
pratyaa"saato vrii.ditatva.m na jaayate, yasmaad asmabhya.m dattena pavitre.naatmanaasmaakam anta.hkara.naanii"svarasya premavaari.naa siktaani|
vaya.m pratyaa"sayaa traa.nam alabhaamahi kintu pratyak.savastuno yaa pratyaa"saa saa pratyaa"saa nahi, yato manu.syo yat samiik.sate tasya pratyaa"saa.m kuta.h kari.syati?
saa pratyaa"saasmaaka.m manonaukaayaa acalo la"ngaro bhuutvaa vicchedakavastrasyaabhyantara.m pravi.s.taa|