apara nca sa yat sarvve.saam atvakchedinaa.m vi"svaasinaam aadipuru.so bhavet, te ca pu.nyavattvena ga.nyeran;
रोमियों 4:10 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script sa vi"svaasastasya tvakcheditvaavasthaayaa.m kim atvakcheditvaavasthaayaa.m kasmin samaye pu.nyamiva ga.nita.h? tvakcheditvaavasthaayaa.m nahi kintvatvakcheditvaavasthaayaa.m| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari स विश्वासस्तस्य त्वक्छेदित्वावस्थायां किम् अत्वक्छेदित्वावस्थायां कस्मिन् समये पुण्यमिव गणितः? त्वक्छेदित्वावस्थायां नहि किन्त्वत्वक्छेदित्वावस्थायां। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script স ৱিশ্ৱাসস্তস্য ৎৱক্ছেদিৎৱাৱস্থাযাং কিম্ অৎৱক্ছেদিৎৱাৱস্থাযাং কস্মিন্ সমযে পুণ্যমিৱ গণিতঃ? ৎৱক্ছেদিৎৱাৱস্থাযাং নহি কিন্ত্ৱৎৱক্ছেদিৎৱাৱস্থাযাং| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script স ৱিশ্ৱাসস্তস্য ৎৱক্ছেদিৎৱাৱস্থাযাং কিম্ অৎৱক্ছেদিৎৱাৱস্থাযাং কস্মিন্ সমযে পুণ্যমিৱ গণিতঃ? ৎৱক্ছেদিৎৱাৱস্থাযাং নহি কিন্ত্ৱৎৱক্ছেদিৎৱাৱস্থাযাং| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script သ ဝိၑွာသသ္တသျ တွက္ဆေဒိတွာဝသ္ထာယာံ ကိမ် အတွက္ဆေဒိတွာဝသ္ထာယာံ ကသ္မိန် သမယေ ပုဏျမိဝ ဂဏိတး? တွက္ဆေဒိတွာဝသ္ထာယာံ နဟိ ကိန္တွတွက္ဆေဒိတွာဝသ္ထာယာံ၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script sa vizvAsastasya tvakchEditvAvasthAyAM kim atvakchEditvAvasthAyAM kasmin samayE puNyamiva gaNitaH? tvakchEditvAvasthAyAM nahi kintvatvakchEditvAvasthAyAM| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script સ વિશ્વાસસ્તસ્ય ત્વક્છેદિત્વાવસ્થાયાં કિમ્ અત્વક્છેદિત્વાવસ્થાયાં કસ્મિન્ સમયે પુણ્યમિવ ગણિતઃ? ત્વક્છેદિત્વાવસ્થાયાં નહિ કિન્ત્વત્વક્છેદિત્વાવસ્થાયાં| |
apara nca sa yat sarvve.saam atvakchedinaa.m vi"svaasinaam aadipuru.so bhavet, te ca pu.nyavattvena ga.nyeran;
e.sa dhanyavaadastvakchedinam atvakchedina.m vaa ka.m prati bhavati? ibraahiimo vi"svaasa.h pu.nyaartha.m ga.nita iti vaya.m vadaama.h|
khrii.s.te yii"sau tvakchedaatvakchedayo.h kimapi gu.na.m naasti kintu premnaa saphalo vi"svaasa eva gu.nayukta.h|
khrii.s.te yii"sau tvakchedaatvakchedayo.h kimapi gu.na.m naasti kintu naviinaa s.r.s.tireva gu.nayuktaa|