tato yii"sunaa sa ukta.h, tubhyamaha.m tathya.m kathayaami, yaaminyaamasyaa.m cara.naayudhasya ravaat puurvva.m tva.m maa.m tri rnaa"ngiikari.syasi|
रोमियों 3:7 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script mama mithyaavaakyavadanaad yadii"svarasya satyatvena tasya mahimaa varddhate tarhi kasmaadaha.m vicaare.aparaadhitvena ga.nyo bhavaami? अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari मम मिथ्यावाक्यवदनाद् यदीश्वरस्य सत्यत्वेन तस्य महिमा वर्द्धते तर्हि कस्मादहं विचारेऽपराधित्वेन गण्यो भवामि? সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script মম মিথ্যাৱাক্যৱদনাদ্ যদীশ্ৱৰস্য সত্যৎৱেন তস্য মহিমা ৱৰ্দ্ধতে তৰ্হি কস্মাদহং ৱিচাৰেঽপৰাধিৎৱেন গণ্যো ভৱামি? সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script মম মিথ্যাৱাক্যৱদনাদ্ যদীশ্ৱরস্য সত্যৎৱেন তস্য মহিমা ৱর্দ্ধতে তর্হি কস্মাদহং ৱিচারেঽপরাধিৎৱেন গণ্যো ভৱামি? သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script မမ မိထျာဝါကျဝဒနာဒ် ယဒီၑွရသျ သတျတွေန တသျ မဟိမာ ဝရ္ဒ္ဓတေ တရှိ ကသ္မာဒဟံ ဝိစာရေ'ပရာဓိတွေန ဂဏျော ဘဝါမိ? satyavEdaH| Sanskrit Bible (NT) in Cologne Script mama mithyAvAkyavadanAd yadIzvarasya satyatvEna tasya mahimA varddhatE tarhi kasmAdahaM vicArE'parAdhitvEna gaNyO bhavAmi? સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script મમ મિથ્યાવાક્યવદનાદ્ યદીશ્વરસ્ય સત્યત્વેન તસ્ય મહિમા વર્દ્ધતે તર્હિ કસ્માદહં વિચારેઽપરાધિત્વેન ગણ્યો ભવામિ? |
tato yii"sunaa sa ukta.h, tubhyamaha.m tathya.m kathayaami, yaaminyaamasyaa.m cara.naayudhasya ravaat puurvva.m tva.m maa.m tri rnaa"ngiikari.syasi|
tasmin yii"sau ii"svarasya puurvvani"scitamantra.naaniruupa.naanusaare.na m.rtyau samarpite sati yuuya.m ta.m dh.rtvaa du.s.talokaanaa.m hastai.h kru"se vidhitvaahata|
kenaapi prakaare.na nahi| yadyapi sarvve manu.syaa mithyaavaadinastathaapii"svara.h satyavaadii| "saastre yathaa likhitamaaste, atastvantu svavaakyena nirddo.so hi bhavi.syasi| vicaare caiva ni.spaapo bhavi.syasi na sa.m"saya.h|