ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




रोमियों 3:7 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

mama mithyaavaakyavadanaad yadii"svarasya satyatvena tasya mahimaa varddhate tarhi kasmaadaha.m vicaare.aparaadhitvena ga.nyo bhavaami?

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

मम मिथ्यावाक्यवदनाद् यदीश्वरस्य सत्यत्वेन तस्य महिमा वर्द्धते तर्हि कस्मादहं विचारेऽपराधित्वेन गण्यो भवामि?

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

মম মিথ্যাৱাক্যৱদনাদ্ যদীশ্ৱৰস্য সত্যৎৱেন তস্য মহিমা ৱৰ্দ্ধতে তৰ্হি কস্মাদহং ৱিচাৰেঽপৰাধিৎৱেন গণ্যো ভৱামি?

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

মম মিথ্যাৱাক্যৱদনাদ্ যদীশ্ৱরস্য সত্যৎৱেন তস্য মহিমা ৱর্দ্ধতে তর্হি কস্মাদহং ৱিচারেঽপরাধিৎৱেন গণ্যো ভৱামি?

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

မမ မိထျာဝါကျဝဒနာဒ် ယဒီၑွရသျ သတျတွေန တသျ မဟိမာ ဝရ္ဒ္ဓတေ တရှိ ကသ္မာဒဟံ ဝိစာရေ'ပရာဓိတွေန ဂဏျော ဘဝါမိ?

अध्यायं द्रष्टव्यम्

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

mama mithyAvAkyavadanAd yadIzvarasya satyatvEna tasya mahimA varddhatE tarhi kasmAdahaM vicArE'parAdhitvEna gaNyO bhavAmi?

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

મમ મિથ્યાવાક્યવદનાદ્ યદીશ્વરસ્ય સત્યત્વેન તસ્ય મહિમા વર્દ્ધતે તર્હિ કસ્માદહં વિચારેઽપરાધિત્વેન ગણ્યો ભવામિ?

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



रोमियों 3:7
17 अन्तरसन्दर्भाः  

tato yii"sunaa sa ukta.h, tubhyamaha.m tathya.m kathayaami, yaaminyaamasyaa.m cara.naayudhasya ravaat puurvva.m tva.m maa.m tri rnaa"ngiikari.syasi|


tasmin yii"sau ii"svarasya puurvvani"scitamantra.naaniruupa.naanusaare.na m.rtyau samarpite sati yuuya.m ta.m dh.rtvaa du.s.talokaanaa.m hastai.h kru"se vidhitvaahata|


kenaapi prakaare.na nahi| yadyapi sarvve manu.syaa mithyaavaadinastathaapii"svara.h satyavaadii| "saastre yathaa likhitamaaste, atastvantu svavaakyena nirddo.so hi bhavi.syasi| vicaare caiva ni.spaapo bhavi.syasi na sa.m"saya.h|