apara.m pratyaa"saayaam aananditaa du.hkhasamaye ca dhairyyayuktaa bhavata; praarthanaayaa.m satata.m pravarttadhva.m|
रोमियों 15:4 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script apara nca vaya.m yat sahi.s.nutaasaantvanayo rjanakena "saastre.na pratyaa"saa.m labhemahi tannimitta.m puurvvakaale likhitaani sarvvavacanaanyasmaakam upade"saarthameva lilikhire| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari अपरञ्च वयं यत् सहिष्णुतासान्त्वनयो र्जनकेन शास्त्रेण प्रत्याशां लभेमहि तन्निमित्तं पूर्व्वकाले लिखितानि सर्व्ववचनान्यस्माकम् उपदेशार्थमेव लिलिखिरे। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script অপৰঞ্চ ৱযং যৎ সহিষ্ণুতাসান্ত্ৱনযো ৰ্জনকেন শাস্ত্ৰেণ প্ৰত্যাশাং লভেমহি তন্নিমিত্তং পূৰ্ৱ্ৱকালে লিখিতানি সৰ্ৱ্ৱৱচনান্যস্মাকম্ উপদেশাৰ্থমেৱ লিলিখিৰে| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script অপরঞ্চ ৱযং যৎ সহিষ্ণুতাসান্ত্ৱনযো র্জনকেন শাস্ত্রেণ প্রত্যাশাং লভেমহি তন্নিমিত্তং পূর্ৱ্ৱকালে লিখিতানি সর্ৱ্ৱৱচনান্যস্মাকম্ উপদেশার্থমেৱ লিলিখিরে| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script အပရဉ္စ ဝယံ ယတ် သဟိၐ္ဏုတာသာန္တွနယော ရ္ဇနကေန ၑာသ္တြေဏ ပြတျာၑာံ လဘေမဟိ တန္နိမိတ္တံ ပူရွွကာလေ လိခိတာနိ သရွွဝစနာနျသ္မာကမ် ဥပဒေၑာရ္ထမေဝ လိလိခိရေ၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script aparanjca vayaM yat sahiSNutAsAntvanayO rjanakEna zAstrENa pratyAzAM labhEmahi tannimittaM pUrvvakAlE likhitAni sarvvavacanAnyasmAkam upadEzArthamEva lilikhirE| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script અપરઞ્ચ વયં યત્ સહિષ્ણુતાસાન્ત્વનયો ર્જનકેન શાસ્ત્રેણ પ્રત્યાશાં લભેમહિ તન્નિમિત્તં પૂર્વ્વકાલે લિખિતાનિ સર્વ્વવચનાન્યસ્માકમ્ ઉપદેશાર્થમેવ લિલિખિરે| |
apara.m pratyaa"saayaam aananditaa du.hkhasamaye ca dhairyyayuktaa bhavata; praarthanaayaa.m satata.m pravarttadhva.m|
taan prati yaanyetaani jagha.tire taanyasmaaka.m nidar"sanaani jagata.h "se.sayuge varttamaanaanaam asmaaka.m "sik.saartha.m likhitaani ca babhuuvu.h|
asmaaka.m taatasye"svarasya saak.saat prabhau yii"sukhrii.s.te yu.smaaka.m vi"svaasena yat kaaryya.m premnaa ya.h pari"srama.h pratyaa"sayaa ca yaa titik.saa jaayate
ataeva yuuya.m mana.hka.tibandhana.m k.rtvaa prabuddhaa.h santo yii"sukhrii.s.tasya prakaa"sasamaye yu.smaasu vartti.syamaanasyaanugrahasya sampuur.naa.m pratyaa"saa.m kuruta|