प्रकाशितवाक्य 9:1 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script tata.h para.m saptamaduutena tuuryyaa.m vaaditaayaa.m gaganaat p.rthivyaa.m nipatita ekastaarako mayaa d.r.s.ta.h, tasmai rasaatalakuupasya ku njikaadaayi| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari ततः परं सप्तमदूतेन तूर्य्यां वादितायां गगनात् पृथिव्यां निपतित एकस्तारको मया दृष्टः, तस्मै रसातलकूपस्य कुञ्जिकादायि। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script ততঃ পৰং সপ্তমদূতেন তূৰ্য্যাং ৱাদিতাযাং গগনাৎ পৃথিৱ্যাং নিপতিত একস্তাৰকো মযা দৃষ্টঃ, তস্মৈ ৰসাতলকূপস্য কুঞ্জিকাদাযি| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script ততঃ পরং সপ্তমদূতেন তূর্য্যাং ৱাদিতাযাং গগনাৎ পৃথিৱ্যাং নিপতিত একস্তারকো মযা দৃষ্টঃ, তস্মৈ রসাতলকূপস্য কুঞ্জিকাদাযি| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တတး ပရံ သပ္တမဒူတေန တူရျျာံ ဝါဒိတာယာံ ဂဂနာတ် ပၖထိဝျာံ နိပတိတ ဧကသ္တာရကော မယာ ဒၖၐ္ဋး, တသ္မဲ ရသာတလကူပသျ ကုဉ္ဇိကာဒါယိ၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script tataH paraM saptamadUtEna tUryyAM vAditAyAM gaganAt pRthivyAM nipatita EkastArakO mayA dRSTaH, tasmai rasAtalakUpasya kunjjikAdAyi| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તતઃ પરં સપ્તમદૂતેન તૂર્ય્યાં વાદિતાયાં ગગનાત્ પૃથિવ્યાં નિપતિત એકસ્તારકો મયા દૃષ્ટઃ, તસ્મૈ રસાતલકૂપસ્ય કુઞ્જિકાદાયિ| |
ko vaa pretalokam avaruhya khrii.s.ta.m m.rtaga.namadhyaad aane.syatiiti vaak manasi tvayaa na gaditavyaa|
aham amarastathaapi m.rtavaan kintu pa"syaaham anantakaala.m yaavat jiivaami| aamen| m.rtyo.h paralokasya ca ku njikaa mama hastagataa.h|
mama dak.si.nahaste sthitaa yaa.h sapta taaraa ye ca svar.namayaa.h sapta diipav.rk.saastvayaa d.r.s.taastattaatparyyamida.m taa.h sapta taaraa.h sapta samitiinaa.m duutaa.h suvar.namayaa.h sapta diipav.rk.saa"sca sapta samitaya.h santi|
apara.m tayo.h saak.sye samaapte sati rasaatalaad yenotthitavya.m sa pa"sustaabhyaa.m saha yuddhvaa tau je.syati hani.syati ca|
tvayaa d.r.s.to .asau pa"suraasiit nedaanii.m varttate kintu rasaatalaat tenodetavya.m vinaa"sa"sca gantavya.h| tato ye.saa.m naamaani jagata.h s.r.s.tikaalam aarabhya jiivanapustake likhitaani na vidyante te p.rthiviinivaasino bhuutam avarttamaanamupasthaasyanta nca ta.m pa"su.m d.r.s.tvaa"scaryya.m ma.msyante|
tata.h para.m svargaad avarohan eko duuto mayaa d.r.s.tastasya kare ramaatalasya ku njikaa mahaa"s.r"nkhala ncaika.m ti.s.thata.h|
te.saa.m bhramayitaa ca "sayataano vahnigandhakayo rhrade .arthata.h pa"su rmithyaabhavi.syadvaadii ca yatra ti.s.thatastatraiva nik.sipta.h, tatraanantakaala.m yaavat te divaani"sa.m yaatanaa.m bhok.syante|
gaganasthataaraa"sca prabalavaayunaa caalitaad u.dumbarav.rk.saat nipaatitaanyapakkaphalaaniiva bhuutale nyapatan|
apara.m t.rtiiyaduutena tuuryyaa.m vaaditaayaa.m diipa iva jvalantii ekaa mahatii taaraa gaga.naat nipatya nadiinaa.m jalaprasrava.naanaa ncoparyyaavatiir.naa|
apara.m caturthaduutena tuuryyaa.m vaaditaayaa.m suuryyasya t.rtiiyaa.m"sa"scandrasya t.rtiiyaa.m"so nak.satraa.naa nca t.rtiiyaa.m"sa.h prah.rta.h, tena te.saa.m t.rtiiyaa.m"se .andhakaariibhuute divasast.rtiiyaa.m"sakaala.m yaavat tejohiino bhavati ni"saapi taamevaavasthaa.m gacchati|
aparam aham ii"svarasyaantike ti.s.thata.h saptaduutaan apa"sya.m tebhya.h saptatuuryyo.adiiyanta|
tena rasaatalakuupe mukte mahaagniku.n.dasya dhuuma iva dhuumastasmaat kuupaad udgata.h| tasmaat kuupadhuumaat suuryyaakaa"sau timiraav.rtau|