sa svalaa"nguulena gaganasthanak.satraa.naa.m t.rtiiyaa.m"sam avam.rjya p.rthivyaa.m nyapaatayat| sa eva naago navajaata.m santaana.m grasitum udyatastasyaa.h prasavi.syamaa.naayaa yo.sito .antike .ati.s.that|
प्रकाशितवाक्य 8:9 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script saagare sthitaanaa.m sapraa.naanaa.m s.r.s.tavastuunaa.m t.rtiiyaa.m"so m.rta.h, ar.navayaanaanaam api t.rtiiyaa.m"so na.s.ta.h| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari सागरे स्थितानां सप्राणानां सृष्टवस्तूनां तृतीयांशो मृतः, अर्णवयानानाम् अपि तृतीयांशो नष्टः। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script সাগৰে স্থিতানাং সপ্ৰাণানাং সৃষ্টৱস্তূনাং তৃতীযাংশো মৃতঃ, অৰ্ণৱযানানাম্ অপি তৃতীযাংশো নষ্টঃ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script সাগরে স্থিতানাং সপ্রাণানাং সৃষ্টৱস্তূনাং তৃতীযাংশো মৃতঃ, অর্ণৱযানানাম্ অপি তৃতীযাংশো নষ্টঃ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script သာဂရေ သ္ထိတာနာံ သပြာဏာနာံ သၖၐ္ဋဝသ္တူနာံ တၖတီယာံၑော မၖတး, အရ္ဏဝယာနာနာမ် အပိ တၖတီယာံၑော နၐ္ဋး၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script sAgarE sthitAnAM saprANAnAM sRSTavastUnAM tRtIyAMzO mRtaH, arNavayAnAnAm api tRtIyAMzO naSTaH| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script સાગરે સ્થિતાનાં સપ્રાણાનાં સૃષ્ટવસ્તૂનાં તૃતીયાંશો મૃતઃ, અર્ણવયાનાનામ્ અપિ તૃતીયાંશો નષ્ટઃ| |
sa svalaa"nguulena gaganasthanak.satraa.naa.m t.rtiiyaa.m"sam avam.rjya p.rthivyaa.m nyapaatayat| sa eva naago navajaata.m santaana.m grasitum udyatastasyaa.h prasavi.syamaa.naayaa yo.sito .antike .ati.s.that|
tata.h para.m dvitiiyo duuta.h svaka.mse yadyad avidyata tat samudre .asraavayat tena sa ku.napastha"so.nitaruupyabhavat samudre sthitaa"sca sarvve praa.nino m.rtyu.m gataa.h|
apara.m t.rtiiyaduutena tuuryyaa.m vaaditaayaa.m diipa iva jvalantii ekaa mahatii taaraa gaga.naat nipatya nadiinaa.m jalaprasrava.naanaa ncoparyyaavatiir.naa|
apara.m caturthaduutena tuuryyaa.m vaaditaayaa.m suuryyasya t.rtiiyaa.m"sa"scandrasya t.rtiiyaa.m"so nak.satraa.naa nca t.rtiiyaa.m"sa.h prah.rta.h, tena te.saa.m t.rtiiyaa.m"se .andhakaariibhuute divasast.rtiiyaa.m"sakaala.m yaavat tejohiino bhavati ni"saapi taamevaavasthaa.m gacchati|
prathamena tuuryyaa.m vaaditaayaa.m raktami"sritau "silaavahnii sambhuuya p.rthivyaa.m nik.siptau tena p.rthivyaast.rtiiyaa.m"so dagdha.h, taruu.naamapi t.rtiiyaa.m"so dagdha.h, haridvar.nat.r.naani ca sarvvaa.ni dagdhaani|
tatastadda.n.dasya taddinasya tanmaasasya tadvatsarasya ca k.rte niruupitaaste catvaaro duutaa maanavaanaa.m t.rtiiyaa.m"sasya badhaartha.m mocitaa.h|
etaistribhi rda.n.dairarthataste.saa.m mukhebhyo nirgacchadbhi rvahnidhuumagandhakai rmaanu.saa.naa.m tutiiyaa.m"so .aghaani|