yu.smaanaha.m yathaartha.m vadaami kopi yadyetadgiri.m vadati, tvamutthaaya gatvaa jaladhau pata, proktamida.m vaakyamava"sya.m gha.ti.syate, manasaa kimapi na sandihya cedida.m vi"svaset tarhi tasya vaakyaanusaare.na tad gha.ti.syate|
प्रकाशितवाक्य 8:8 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script anantara.m dvitiiyaduutena tuuryyaa.m vaaditaayaa.m vahninaa prajvalito mahaaparvvata.h saagare nik.siptastena saagarasya t.rtiiyaa.m"so raktiibhuuta.h अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari अनन्तरं द्वितीयदूतेन तूर्य्यां वादितायां वह्निना प्रज्वलितो महापर्व्वतः सागरे निक्षिप्तस्तेन सागरस्य तृतीयांशो रक्तीभूतः সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script অনন্তৰং দ্ৱিতীযদূতেন তূৰ্য্যাং ৱাদিতাযাং ৱহ্নিনা প্ৰজ্ৱলিতো মহাপৰ্ৱ্ৱতঃ সাগৰে নিক্ষিপ্তস্তেন সাগৰস্য তৃতীযাংশো ৰক্তীভূতঃ সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script অনন্তরং দ্ৱিতীযদূতেন তূর্য্যাং ৱাদিতাযাং ৱহ্নিনা প্রজ্ৱলিতো মহাপর্ৱ্ৱতঃ সাগরে নিক্ষিপ্তস্তেন সাগরস্য তৃতীযাংশো রক্তীভূতঃ သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script အနန္တရံ ဒွိတီယဒူတေန တူရျျာံ ဝါဒိတာယာံ ဝဟ္နိနာ ပြဇွလိတော မဟာပရွွတး သာဂရေ နိက္ၐိပ္တသ္တေန သာဂရသျ တၖတီယာံၑော ရက္တီဘူတး satyavEdaH| Sanskrit Bible (NT) in Cologne Script anantaraM dvitIyadUtEna tUryyAM vAditAyAM vahninA prajvalitO mahAparvvataH sAgarE nikSiptastEna sAgarasya tRtIyAMzO raktIbhUtaH સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script અનન્તરં દ્વિતીયદૂતેન તૂર્ય્યાં વાદિતાયાં વહ્નિના પ્રજ્વલિતો મહાપર્વ્વતઃ સાગરે નિક્ષિપ્તસ્તેન સાગરસ્ય તૃતીયાંશો રક્તીભૂતઃ |
yu.smaanaha.m yathaartha.m vadaami kopi yadyetadgiri.m vadati, tvamutthaaya gatvaa jaladhau pata, proktamida.m vaakyamava"sya.m gha.ti.syate, manasaa kimapi na sandihya cedida.m vi"svaset tarhi tasya vaakyaanusaare.na tad gha.ti.syate|
tayo rbhavi.syadvaakyakathanadine.su yathaa v.r.s.ti rna jaayate tathaa gagana.m roddhu.m tayo.h saamarthyam asti, apara.m toyaani "so.nitaruupaa.ni karttu.m nijaabhilaa.saat muhurmuhu.h sarvvavidhada.n.dai.h p.rthiviim aahantu nca tayo.h saamarthyamasti|
sa svalaa"nguulena gaganasthanak.satraa.naa.m t.rtiiyaa.m"sam avam.rjya p.rthivyaa.m nyapaatayat| sa eva naago navajaata.m santaana.m grasitum udyatastasyaa.h prasavi.syamaa.naayaa yo.sito .antike .ati.s.that|
prathamena tuuryyaa.m vaaditaayaa.m raktami"sritau "silaavahnii sambhuuya p.rthivyaa.m nik.siptau tena p.rthivyaast.rtiiyaa.m"so dagdha.h, taruu.naamapi t.rtiiyaa.m"so dagdha.h, haridvar.nat.r.naani ca sarvvaa.ni dagdhaani|
tatastadda.n.dasya taddinasya tanmaasasya tadvatsarasya ca k.rte niruupitaaste catvaaro duutaa maanavaanaa.m t.rtiiyaa.m"sasya badhaartha.m mocitaa.h|
etaistribhi rda.n.dairarthataste.saa.m mukhebhyo nirgacchadbhi rvahnidhuumagandhakai rmaanu.saa.naa.m tutiiyaa.m"so .aghaani|