anantara.m ki.nva"suunyapuupaparvva.na.h prathamehni "si.syaa yii"sum upagatya papracchu.h bhavatk.rte kutra vaya.m nistaaramahabhojyam aayojayi.syaama.h? bhavata.h kecchaa?
प्रकाशितवाक्य 8:6 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script tata.h para.m saptatuurii rdhaarayanta.h saptaduutaastuurii rvaadayitum udyataa abhavan| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari ततः परं सप्ततूरी र्धारयन्तः सप्तदूतास्तूरी र्वादयितुम् उद्यता अभवन्। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script ততঃ পৰং সপ্ততূৰী ৰ্ধাৰযন্তঃ সপ্তদূতাস্তূৰী ৰ্ৱাদযিতুম্ উদ্যতা অভৱন্| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script ততঃ পরং সপ্ততূরী র্ধারযন্তঃ সপ্তদূতাস্তূরী র্ৱাদযিতুম্ উদ্যতা অভৱন্| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တတး ပရံ သပ္တတူရီ ရ္ဓာရယန္တး သပ္တဒူတာသ္တူရီ ရွာဒယိတုမ် ဥဒျတာ အဘဝန်၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script tataH paraM saptatUrI rdhArayantaH saptadUtAstUrI rvAdayitum udyatA abhavan| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તતઃ પરં સપ્તતૂરી ર્ધારયન્તઃ સપ્તદૂતાસ્તૂરી ર્વાદયિતુમ્ ઉદ્યતા અભવન્| |
anantara.m ki.nva"suunyapuupaparvva.na.h prathamehni "si.syaa yii"sum upagatya papracchu.h bhavatk.rte kutra vaya.m nistaaramahabhojyam aayojayi.syaama.h? bhavata.h kecchaa?
aparam aham ii"svarasyaantike ti.s.thata.h saptaduutaan apa"sya.m tebhya.h saptatuuryyo.adiiyanta|