ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




प्रकाशितवाक्य 8:4 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

tatastasya duutasya karaat pavitralokaanaa.m praarthanaabhi.h sa.myuktadhuupaanaa.m dhuuma ii"svarasya samak.sa.m udati.s.that|

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

ततस्तस्य दूतस्य करात् पवित्रलोकानां प्रार्थनाभिः संयुक्तधूपानां धूम ईश्वरस्य समक्षं उदतिष्ठत्।

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

ততস্তস্য দূতস্য কৰাৎ পৱিত্ৰলোকানাং প্ৰাৰ্থনাভিঃ সংযুক্তধূপানাং ধূম ঈশ্ৱৰস্য সমক্ষং উদতিষ্ঠৎ|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

ততস্তস্য দূতস্য করাৎ পৱিত্রলোকানাং প্রার্থনাভিঃ সংযুক্তধূপানাং ধূম ঈশ্ৱরস্য সমক্ষং উদতিষ্ঠৎ|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

တတသ္တသျ ဒူတသျ ကရာတ် ပဝိတြလောကာနာံ ပြာရ္ထနာဘိး သံယုက္တဓူပါနာံ ဓူမ ဤၑွရသျ သမက္ၐံ ဥဒတိၐ္ဌတ်၊

अध्यायं द्रष्टव्यम्

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

tatastasya dUtasya karAt pavitralOkAnAM prArthanAbhiH saMyuktadhUpAnAM dhUma Izvarasya samakSaM udatiSThat|

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

તતસ્તસ્ય દૂતસ્ય કરાત્ પવિત્રલોકાનાં પ્રાર્થનાભિઃ સંયુક્તધૂપાનાં ધૂમ ઈશ્વરસ્ય સમક્ષં ઉદતિષ્ઠત્|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



प्रकाशितवाक्य 8:4
7 अन्तरसन्दर्भाः  

taddhuupajvaalanakaale lokanivahe praarthanaa.m kartu.m bahisti.s.thati


kintu sa ta.m d.r.s.tvaa bhiito.akathayat, he prabho ki.m? tadaa tamavadat tava praarthanaa daanaadi ca saak.sisvaruupa.m bhuutve"svarasya gocaramabhavat|


anantaram ii"svarasya teja.hprabhaavakaara.naat mandira.m dhuumena paripuur.na.m tasmaat tai.h saptaduutai.h saptada.n.daanaa.m samaapti.m yaavat mandira.m kenaapi prave.s.tu.m naa"sakyata|


tata.h param anya eko duuta aagata.h sa svar.nadhuupaadhaara.m g.rhiitvaa vedimupaati.s.that sa ca yat si.mhaasanasyaantike sthitaayaa.h suvar.navedyaa upari sarvve.saa.m pavitralokaanaa.m praarthanaasu dhuupaan yojayet tadartha.m pracuradhuupaastasmai dattaa.h|