ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




प्रकाशितवाक्य 8:1 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

anantara.m saptamamudraayaa.m tena mocitaayaa.m saarddhada.n.dakaala.m svargo ni.h"sabdo.abhavat|

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

अनन्तरं सप्तममुद्रायां तेन मोचितायां सार्द्धदण्डकालं स्वर्गो निःशब्दोऽभवत्।

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

অনন্তৰং সপ্তমমুদ্ৰাযাং তেন মোচিতাযাং সাৰ্দ্ধদণ্ডকালং স্ৱৰ্গো নিঃশব্দোঽভৱৎ|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

অনন্তরং সপ্তমমুদ্রাযাং তেন মোচিতাযাং সার্দ্ধদণ্ডকালং স্ৱর্গো নিঃশব্দোঽভৱৎ|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

အနန္တရံ သပ္တမမုဒြာယာံ တေန မောစိတာယာံ သာရ္ဒ္ဓဒဏ္ဍကာလံ သွရ္ဂော နိးၑဗ္ဒော'ဘဝတ်၊

अध्यायं द्रष्टव्यम्

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

anantaraM saptamamudrAyAM tEna mOcitAyAM sArddhadaNPakAlaM svargO niHzabdO'bhavat|

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

અનન્તરં સપ્તમમુદ્રાયાં તેન મોચિતાયાં સાર્દ્ધદણ્ડકાલં સ્વર્ગો નિઃશબ્દોઽભવત્|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



प्रकाशितवाक्य 8:1
14 अन्तरसन्दर्भाः  

tataste gatvaa tadduuाrapaa.saa.na.m mudraa"nkita.m k.rtvaa rak.siga.na.m niyojya "sma"saana.m rak.sayaamaasu.h|


anantara.m tasya sihaasanopavi.s.tajanasya dak.si.naste .anta rbahi"sca likhita.m patrameka.m mayaa d.r.s.ta.m tat saptamudraabhira"nkita.m|


apara.m te nuutanameka.m giitamagaayan, yathaa, grahiitu.m patrikaa.m tasya mudraa mocayitu.m tathaa| tvamevaarhasi yasmaat tva.m balivat chedana.m gata.h| sarvvaabhyo jaatibhaa.saabhya.h sarvvasmaad va.m"sade"sata.h| ii"svarasya k.rte .asmaan tva.m sviiyaraktena kriitavaan|


anantara.m mayi niriik.samaa.ne me.sa"saavakena taasaa.m saptamudraa.naam ekaa mudraa muktaa tataste.saa.m catur.naam ekasya praa.nina aagatya pa"syetivaacako meghagarjanatulyo ravo mayaa "sruta.h|


anantara.m yadaa sa .sa.s.thamudraamamocayat tadaa mayi niriik.samaa.ne mahaan bhuukampo .abhavat suuryya"sca u.s.tralomajavastravat k.r.s.navar.na"scandramaa"sca raktasa"nkaa"so .abhavat


apara.m dvitiiyamudraayaa.m tena mocitaayaa.m dvitiiyasya praa.nina aagatya pa"syeti vaak mayaa "srutaa|


apara.m t.rtiiyamudraayaa.m tana mocitaayaa.m t.rtiiyasya praa.nina aagatya pa"syeti vaak mayaa "srutaa, tata.h kaalavar.na eko .a"svo mayaa d.r.s.ta.h, tadaarohi.no haste tulaa ti.s.thati


anantara.m caturthamudraayaa.m tena mocitaayaa.m caturthasya praa.nina aagatya pa"syeti vaak mayaa "srutaa|


anantara.m pa ncamamudraayaa.m tena mocitaayaam ii"svaravaakyahetostatra saak.syadaanaacca cheditaanaa.m lokaanaa.m dehino vedyaa adho mayaad.r"syanta|