tasya kle"sasya samayo yadi hsvo na kriyeta, tarhi kasyaapi praa.nino rak.sa.na.m bhavitu.m na "saknuyaat, kintu manoniitamanujaanaa.m k.rte sa kaalo hsviikari.syate|
प्रकाशितवाक्य 7:3 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script ii"svarasya daasaa yaavad asmaabhi rbhaale.su mudrayaa"nkitaa na bhavi.syanti taavat p.rthivii samudro tarava"sca yu.smaabhi rna hi.msyantaa.m| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari ईश्वरस्य दासा यावद् अस्माभि र्भालेषु मुद्रयाङ्किता न भविष्यन्ति तावत् पृथिवी समुद्रो तरवश्च युष्माभि र्न हिंस्यन्तां। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script ঈশ্ৱৰস্য দাসা যাৱদ্ অস্মাভি ৰ্ভালেষু মুদ্ৰযাঙ্কিতা ন ভৱিষ্যন্তি তাৱৎ পৃথিৱী সমুদ্ৰো তৰৱশ্চ যুষ্মাভি ৰ্ন হিংস্যন্তাং| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script ঈশ্ৱরস্য দাসা যাৱদ্ অস্মাভি র্ভালেষু মুদ্রযাঙ্কিতা ন ভৱিষ্যন্তি তাৱৎ পৃথিৱী সমুদ্রো তরৱশ্চ যুষ্মাভি র্ন হিংস্যন্তাং| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ဤၑွရသျ ဒါသာ ယာဝဒ် အသ္မာဘိ ရ္ဘာလေၐု မုဒြယာင်္ကိတာ န ဘဝိၐျန္တိ တာဝတ် ပၖထိဝီ သမုဒြော တရဝၑ္စ ယုၐ္မာဘိ ရ္န ဟိံသျန္တာံ၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script Izvarasya dAsA yAvad asmAbhi rbhAlESu mudrayAgkitA na bhaviSyanti tAvat pRthivI samudrO taravazca yuSmAbhi rna hiMsyantAM| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script ઈશ્વરસ્ય દાસા યાવદ્ અસ્માભિ ર્ભાલેષુ મુદ્રયાઙ્કિતા ન ભવિષ્યન્તિ તાવત્ પૃથિવી સમુદ્રો તરવશ્ચ યુષ્માભિ ર્ન હિંસ્યન્તાં| |
tasya kle"sasya samayo yadi hsvo na kriyeta, tarhi kasyaapi praa.nino rak.sa.na.m bhavitu.m na "saknuyaat, kintu manoniitamanujaanaa.m k.rte sa kaalo hsviikari.syate|
tadaanii.m sa mahaa"sabdaayamaanatuuryyaa vaadakaan nijaduutaan prahe.syati, te vyomna ekasiimaato.aparasiimaa.m yaavat caturdi"sastasya manoniitajanaan aaniiya melayi.syanti|
ka"scid yadi mama sevako bhavitu.m vaa nchati tarhi sa mama pa"scaadgaamii bhavatu, tasmaad aha.m yatra ti.s.thaami mama sevakeाpi tatra sthaasyati; yo jano maa.m sevate mama pitaapi ta.m samma.msyate|
kintu saamprata.m yuuya.m paapasevaato muktaa.h santa ii"svarasya bh.rtyaa.abhavata tasmaad yu.smaaka.m pavitratvaruupa.m labhyam anantajiivanaruupa nca phalam aaste|
apara.m k.sudramahaddhanidaridramuktadaasaan sarvvaan dak.si.nakare bhaale vaa kala"nka.m graahayati|
tasmaad ye ta.m kala"nkamarthata.h pa"so rnaama tasya naamna.h sa.mkhyaa"nka.m vaa dhaarayanti taan vinaa pare.na kenaapi krayavikraye karttu.m na "sakyete|
tata.h para.m niriik.samaa.nena mayaa me.sa"saavako d.r.s.ta.h sa siyonaparvvatasyoparyyati.s.that, apara.m ye.saa.m bhaale.su tasya naama tatpitu"sca naama likhitamaaste taad.r"saa"scatu"scatvaari.m"satsahasraadhikaa lak.salokaastena saarddham aasan|
tatpa"scaad t.rtiiyo duuta upasthaayoccairavadat, ya.h ka"scita ta.m "sa"su.m tasya pratimaa nca pra.namati svabhaale svakare vaa kala"nka.m g.rhlaati ca
vicaaraaj naa"sca tasyaiva satyaa nyaayyaa bhavanti ca| yaa svave"syaakriyaabhi"sca vyakarot k.rtsnamedinii.m| taa.m sa da.n.ditavaan ve"syaa.m tasyaa"sca karatastathaa| "so.nitasya svadaasaanaa.m sa.m"sodha.m sa g.rhiitavaan||
anantara.m mayaa si.mhaasanaani d.r.s.taani tatra ye janaa upaavi"san tebhyo vicaarabhaaro .adiiyata; anantara.m yii"so.h saak.syasya kaara.naad ii"svaravaakyasya kaara.naacca ye.saa.m "sira"schedana.m k.rta.m pa"sostadiiyapratimaayaa vaa puujaa yai rna k.rtaa bhaale kare vaa kala"nko .api na dh.rtaste.saam aatmaano .api mayaa d.r.s.taa.h, te praaptajiivanaastadvar.sasahasra.m yaavat khrii.s.tena saarddha.m raajatvamakurvvan|
tasya vadanadar"sana.m praapsyanti bhaale.su ca tasya naama likhita.m bhavi.syati|
anantara.m praa.nicatu.s.tayasya madhyaad vaagiya.m "srutaa godhuumaanaameka.h se.tako mudraapaadaikamuulya.h, yavaanaa nca se.takatraya.m mudraapaadaikamuulya.m tailadraak.saarasaa"sca tvayaa maa hi.msitavyaa.h|
anantara.m catvaaro divyaduutaa mayaa d.r.s.taa.h, te p.rthivyaa"scatur.su ko.ne.su ti.s.thanata.h p.rthivyaa.m samudre v.rk.se.su ca vaayu ryathaa na vahet tathaa p.rthivyaa"scaturo vaayuun dhaarayanti|
anantara.m suuryyodayasthaanaad udyan apara eko duuto mayaa d.r.s.ta.h so.amare"svarasya mudraa.m dhaarayati, ye.su cartu.su duute.su p.rthiviisamudrayo rhi.msanasya bhaaro dattastaan sa uccairida.m avadat|
apara.m p.rthivyaast.r.naani haridvar.na"saakaadayo v.rk.saa"sca tai rna si.mhitavyaa.h kintu ye.saa.m bhaale.svii"svarasya mudraayaa a"nko naasti kevala.m te maanavaastai rhi.msitavyaa ida.m ta aadi.s.taa.h|