ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




प्रकाशितवाक्य 6:3 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

apara.m dvitiiyamudraayaa.m tena mocitaayaa.m dvitiiyasya praa.nina aagatya pa"syeti vaak mayaa "srutaa|

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

अपरं द्वितीयमुद्रायां तेन मोचितायां द्वितीयस्य प्राणिन आगत्य पश्येति वाक् मया श्रुता।

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

অপৰং দ্ৱিতীযমুদ্ৰাযাং তেন মোচিতাযাং দ্ৱিতীযস্য প্ৰাণিন আগত্য পশ্যেতি ৱাক্ মযা শ্ৰুতা|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

অপরং দ্ৱিতীযমুদ্রাযাং তেন মোচিতাযাং দ্ৱিতীযস্য প্রাণিন আগত্য পশ্যেতি ৱাক্ মযা শ্রুতা|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

အပရံ ဒွိတီယမုဒြာယာံ တေန မောစိတာယာံ ဒွိတီယသျ ပြာဏိန အာဂတျ ပၑျေတိ ဝါက် မယာ ၑြုတာ၊

अध्यायं द्रष्टव्यम्

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

aparaM dvitIyamudrAyAM tEna mOcitAyAM dvitIyasya prANina Agatya pazyEti vAk mayA zrutA|

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

અપરં દ્વિતીયમુદ્રાયાં તેન મોચિતાયાં દ્વિતીયસ્ય પ્રાણિન આગત્ય પશ્યેતિ વાક્ મયા શ્રુતા|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



प्रकाशितवाक्य 6:3
4 अन्तरसन्दर्भाः  

tataste gatvaa tadduuाrapaa.saa.na.m mudraa"nkita.m k.rtvaa rak.siga.na.m niyojya "sma"saana.m rak.sayaamaasu.h|


te.saa.m prathama.h praa.nii si.mhaakaaro dvitiiya.h praa.nii govaatsaakaarast.rtiiya.h praa.nii manu.syavadvadanavi"si.s.ta"scaturtha"sca praa.nii u.d.diiyamaanakuraropama.h|


anantara.m mayi niriik.samaa.ne me.sa"saavakena taasaa.m saptamudraa.naam ekaa mudraa muktaa tataste.saa.m catur.naam ekasya praa.nina aagatya pa"syetivaacako meghagarjanatulyo ravo mayaa "sruta.h|


anantara.m saptamamudraayaa.m tena mocitaayaa.m saarddhada.n.dakaala.m svargo ni.h"sabdo.abhavat|