yii"suste.saa.m samiipamaagatya vyaah.rtavaan, svargamedinyo.h sarvvaadhipatitvabhaaro mayyarpita aaste|
प्रकाशितवाक्य 6:2 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script tata.h param eka.h "suklaa"sco d.r.s.ta.h, tadaaruu.dho jano dhanu rdhaarayati tasmai ca kirii.tamekam adaayi tata.h sa prabhavan prabhavi.sya.m"sca nirgatavaan| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari ततः परम् एकः शुक्लाश्चो दृष्टः, तदारूढो जनो धनु र्धारयति तस्मै च किरीटमेकम् अदायि ततः स प्रभवन् प्रभविष्यंश्च निर्गतवान्। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script ততঃ পৰম্ একঃ শুক্লাশ্চো দৃষ্টঃ, তদাৰূঢো জনো ধনু ৰ্ধাৰযতি তস্মৈ চ কিৰীটমেকম্ অদাযি ততঃ স প্ৰভৱন্ প্ৰভৱিষ্যংশ্চ নিৰ্গতৱান্| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script ততঃ পরম্ একঃ শুক্লাশ্চো দৃষ্টঃ, তদারূঢো জনো ধনু র্ধারযতি তস্মৈ চ কিরীটমেকম্ অদাযি ততঃ স প্রভৱন্ প্রভৱিষ্যংশ্চ নির্গতৱান্| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တတး ပရမ် ဧကး ၑုက္လာၑ္စော ဒၖၐ္ဋး, တဒါရူဎော ဇနော ဓနု ရ္ဓာရယတိ တသ္မဲ စ ကိရီဋမေကမ် အဒါယိ တတး သ ပြဘဝန် ပြဘဝိၐျံၑ္စ နိရ္ဂတဝါန်၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script tataH param EkaH zuklAzcO dRSTaH, tadArUPhO janO dhanu rdhArayati tasmai ca kirITamEkam adAyi tataH sa prabhavan prabhaviSyaMzca nirgatavAn| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તતઃ પરમ્ એકઃ શુક્લાશ્ચો દૃષ્ટઃ, તદારૂઢો જનો ધનુ ર્ધારયતિ તસ્મૈ ચ કિરીટમેકમ્ અદાયિ તતઃ સ પ્રભવન્ પ્રભવિષ્યંશ્ચ નિર્ગતવાન્| |
yii"suste.saa.m samiipamaagatya vyaah.rtavaan, svargamedinyo.h sarvvaadhipatitvabhaaro mayyarpita aaste|
yata.h khrii.s.tasya ripava.h sarvve yaavat tena svapaadayoradho na nipaatayi.syante taavat tenaiva raajatva.m karttavya.m|
anantara.m saptaduutena tuuryyaa.m vaaditaayaa.m svarga uccai.h svarairvaagiya.m kiirttitaa, raajatva.m jagato yadyad raajya.m tadadhunaabhavat| asmatprabhostadiiyaabhi.siktasya taarakasya ca| tena caanantakaaliiya.m raajatva.m prakari.syate||
vijaatiiye.su kupyatsu praadurbhuutaa tava krudhaa| m.rtaanaamapi kaalo .asau vicaaro bhavitaa yadaa| bh.rtyaa"sca tava yaavanto bhavi.syadvaadisaadhava.h|ye ca k.sudraa mahaanto vaa naamataste hi bibhyati| yadaa sarvvebhya etebhyo vetana.m vitari.syate| gantavya"sca yadaa naa"so vasudhaayaa vinaa"sakai.h||
tadanantara.m niriik.samaa.nena mayaa "svetavar.na eko megho d.r.s.tastanmeghaaruu.dho jano maanavaputraak.rtirasti tasya "sirasi suvar.nakirii.ta.m kare ca tiik.s.na.m daatra.m ti.s.thati|
vahnimi"sritasya kaacamayasya jalaa"sayasyaak.rtirapi d.r.s.taa ye ca pa"sostatpratimaayaastannaamno .a"nkasya ca prabhuutavantaste tasya kaacamayajalaa"sayasya tiire ti.s.thanta ii"svariiyavii.naa dhaarayanti,
te me.sa"saavakena saarddha.m yotsyanti, kintu me.sa"saavakastaan je.syati yata.h sa prabhuunaa.m prabhuu raaj naa.m raajaa caasti tasya sa"ngino .apyaahuutaa abhirucitaa vi"svaasyaa"sca|
apara.m svargasthasainyaani "svetaa"svaaruu.dhaani parihitanirmmala"svetasuuk.smavastraa.ni ca bhuutvaa tamanugacchanti|
aparamaha.m yathaa jitavaan mama pitraa ca saha tasya si.mhaasana upavi.s.ta"scaasmi, tathaa yo jano jayati tamaha.m mayaa saarddha.m matsi.mhaasana upave"sayi.syaami|
te.saa.m pata"ngaanaam aakaaro yuddhaartha.m susajjitaanaam a"svaanaam aakaarasya tulya.h, te.saa.m "sira.hsu suvar.nakirii.taaniiva kirii.taani vidyante, mukhama.n.dalaani ca maanu.sikamukhatulyaani,