ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




प्रकाशितवाक्य 3:10 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

tva.m mama sahi.s.nutaasuucaka.m vaakya.m rak.sitavaanasi tatkaara.naat p.rthiviinivaasinaa.m pariik.saartha.m k.rtsna.m jagad yenaagaamipariik.saadinenaakrami.syate tasmaad ahamapi tvaa.m rak.si.syaami|

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

त्वं मम सहिष्णुतासूचकं वाक्यं रक्षितवानसि तत्कारणात् पृथिवीनिवासिनां परीक्षार्थं कृत्स्नं जगद् येनागामिपरीक्षादिनेनाक्रमिष्यते तस्माद् अहमपि त्वां रक्षिष्यामि।

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

ৎৱং মম সহিষ্ণুতাসূচকং ৱাক্যং ৰক্ষিতৱানসি তৎকাৰণাৎ পৃথিৱীনিৱাসিনাং পৰীক্ষাৰ্থং কৃৎস্নং জগদ্ যেনাগামিপৰীক্ষাদিনেনাক্ৰমিষ্যতে তস্মাদ্ অহমপি ৎৱাং ৰক্ষিষ্যামি|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

ৎৱং মম সহিষ্ণুতাসূচকং ৱাক্যং রক্ষিতৱানসি তৎকারণাৎ পৃথিৱীনিৱাসিনাং পরীক্ষার্থং কৃৎস্নং জগদ্ যেনাগামিপরীক্ষাদিনেনাক্রমিষ্যতে তস্মাদ্ অহমপি ৎৱাং রক্ষিষ্যামি|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

တွံ မမ သဟိၐ္ဏုတာသူစကံ ဝါကျံ ရက္ၐိတဝါနသိ တတ္ကာရဏာတ် ပၖထိဝီနိဝါသိနာံ ပရီက္ၐာရ္ထံ ကၖတ္သ္နံ ဇဂဒ် ယေနာဂါမိပရီက္ၐာဒိနေနာကြမိၐျတေ တသ္မာဒ် အဟမပိ တွာံ ရက္ၐိၐျာမိ၊

अध्यायं द्रष्टव्यम्

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

tvaM mama sahiSNutAsUcakaM vAkyaM rakSitavAnasi tatkAraNAt pRthivInivAsinAM parIkSArthaM kRtsnaM jagad yEnAgAmiparIkSAdinEnAkramiSyatE tasmAd ahamapi tvAM rakSiSyAmi|

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

ત્વં મમ સહિષ્ણુતાસૂચકં વાક્યં રક્ષિતવાનસિ તત્કારણાત્ પૃથિવીનિવાસિનાં પરીક્ષાર્થં કૃત્સ્નં જગદ્ યેનાગામિપરીક્ષાદિનેનાક્રમિષ્યતે તસ્માદ્ અહમપિ ત્વાં રક્ષિષ્યામિ|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



प्रकाशितवाक्य 3:10
30 अन्तरसन्दर्भाः  

apara.m sarvvade"siiyalokaan pratimaak.sii bhavitu.m raajasya "subhasamaacaara.h sarvvajagati pracaari.syate, etaad.r"si sati yugaanta upasthaasyati|


pariik.saayaa.m na patitu.m jaag.rta praarthayadhva nca; aatmaa samudyatosti, kintu vapu rdurbbala.m|


asmaan pariik.saa.m maanaya, kintu paapaatmano rak.sa; raajatva.m gaurava.m paraakrama.h ete sarvve sarvvadaa tava; tathaastu|


aha.m yu.smabhya.m yathaartha.m kathayaami, jagataa.m madhye yatra yatra susa.mvaadoya.m pracaarayi.syate tatra tatra yo.sita etasyaa.h smara.naartha.m tatk.rtakarmmaitat pracaarayi.syate|


apara nca tasmin kaale raajyasya sarvve.saa.m lokaanaa.m naamaani lekhayitum agastakaisara aaj naapayaamaasa|


anyacca tvam etajjagato yaallokaan mahyam adadaa aha.m tebhyastava naamnastattvaj naanam adadaa.m, te tavaivaasan, tva.m taan mahyamadadaa.h, tasmaatte tavopade"sam ag.rhlan|


prathamata.h sarvvasmin jagati yu.smaaka.m vi"svaasasya prakaa"sitatvaad aha.m yu.smaaka.m sarvve.saa.m nimitta.m yii"sukhrii.s.tasya naama g.rhlan ii"svarasya dhanyavaada.m karomi|


maanu.sikapariik.saatiriktaa kaapi pariik.saa yu.smaan naakraamat, ii"svara"sca vi"svaasya.h so.ati"saktyaa.m pariik.saayaa.m patanaat yu.smaan rak.si.syati, pariik.saa ca yad yu.smaabhi.h so.dhu.m "sakyate tadartha.m tayaa saha nistaarasya panthaana.m niruupayi.syati|


ato heto ryuuya.m yayaa sa.mkuेle dine.avasthaatu.m sarvvaa.ni paraajitya d.r.dhaa.h sthaatu nca "sak.syatha taam ii"svariiyasusajjaa.m g.rhliita|


yadi vaya.m tam ana"ngiikurmmastarhi so .asmaanapyana"ngiikari.syati|


he mama bhraatara.h, u.dumbarataru.h ki.m jitaphalaani draak.saalataa vaa kim u.dumbaraphalaani phalitu.m "saknoti? tadvad eka.h prasrava.no lava.nami.s.te toye nirgamayitu.m na "saknoti|


he priyatamaa.h, yu.smaaka.m pariik.saartha.m yastaapo yu.smaasu varttate tam asambhavagha.tita.m matvaa naa"scaryya.m jaaniita,


prabhu rbhaktaan pariik.saad uddharttu.m vicaaradina nca yaavad da.n.dyaamaanaan adhaarmmikaan roddhu.m paarayati,


yu.smaaka.m bhraataa yii"sukhrii.s.tasya kle"saraajyatitik.saa.naa.m sahabhaagii caaha.m yohan ii"svarasya vaakyaheto ryii"sukhrii.s.tasya saak.syaheto"sca paatmanaamaka upadviipa aasa.m|


p.rthiviinivaasina"sca tayo rhetoraanandi.syanti sukhabhoga.m kurvvanta.h paraspara.m daanaani pre.sayi.syanti ca yatastaabhyaa.m bhavi.syadvaadibhyaa.m p.rthiviinivaasino yaatanaa.m praaptaa.h|


yo jano .aparaan vandiik.rtya nayati sa svaya.m vandiibhuuya sthaanaantara.m gami.syati, ya"sca kha"ngena hanti sa svaya.m kha"ngena ghaani.syate| atra pavitralokaanaa.m sahi.s.nutayaa vi"svaasena ca prakaa"sitavya.m|


tasya pa"so.h saak.saad ye.saa.m citrakarmma.naa.m saadhanaaya saamarthya.m tasmai datta.m tai.h sa p.rthiviinivaasino bhraamayati, vi"se.sato ya.h pa"su.h kha"ngena k.satayukto bhuutvaapyajiivat tasya pratimaanirmmaa.na.m p.rthiviinivaasina aadi"sati|


tato jagata.h s.r.s.tikaalaat cheditasya me.savatsasya jiivanapustake yaavataa.m naamaani likhitaani na vidyante te p.rthiviinivaasina.h sarvve ta.m pa"su.m pra.na.msyanti|


ye maanavaa ii"svarasyaaj naa yii"sau vi"svaasa nca paalayanti te.saa.m pavitralokaanaa.m sahi.s.nutayaatra prakaa"sitavya.m|


anantaram aakaa"samadhyeno.d.diiyamaano .apara eko duuto mayaa d.r.s.ta.h so .anantakaaliiya.m susa.mvaada.m dhaarayati sa ca susa.mvaada.h sarvvajaatiiyaan sarvvava.m"siiyaan sarvvabhaa.saavaadina.h sarvvade"siiyaa.m"sca p.rthiviinivaasina.h prati tena gho.sitavya.h|


ta aa"scaryyakarmmakaari.no bhuutaanaam aatmaana.h santi sarvva"saktimata ii"svarasya mahaadine yena yuddhena bhavitavya.m tatk.rte k.rtsrajagato raaj naa.h sa.mgrahiitu.m te.saa.m sannidhi.m nirgacchanti|


yasyaa vyabhicaaramadena ca p.rthiviinivaasino mattaa abhavan tasyaa bahutoye.suupavi.s.taayaa mahaave"syaayaa da.n.dam aha.m tvaa.m dar"sayaami|


tvayaa d.r.s.to .asau pa"suraasiit nedaanii.m varttate kintu rasaatalaat tenodetavya.m vinaa"sa"sca gantavya.h| tato ye.saa.m naamaani jagata.h s.r.s.tikaalam aarabhya jiivanapustake likhitaani na vidyante te p.rthiviinivaasino bhuutam avarttamaanamupasthaasyanta nca ta.m pa"su.m d.r.s.tvaa"scaryya.m ma.msyante|


tvayaa yo ya.h kle"sa.h so.dhavyastasmaat maa bhai.sii.h pa"sya "sayataano yu.smaaka.m pariik.saartha.m kaa.m"scit kaaraayaa.m nik.sepsyati da"sa dinaani yaavat kle"so yu.smaasu vartti.syate ca| tva.m m.rtyuparyyanta.m vi"svaasyo bhava tenaaha.m jiivanakirii.ta.m tubhya.m daasyaami|


tava kriyaa mama gocaraa.h pa"sya tava samiipe .aha.m mukta.m dvaara.m sthaapitavaan tat kenaapi roddhu.m na "sakyate yatastavaalpa.m balamaaste tathaapi tva.m mama vaakya.m paalitavaan mama naamno .asviikaara.m na k.rtavaa.m"sca|


ta uccairida.m gadanti, he pavitra satyamaya prabho asmaaka.m raktapaate p.rthiviinivaasibhi rvivaditu.m tasya phala daatu nca kati kaala.m vilambase?


tadaa niriik.samaa.nena mayaakaa"samadhyenaabhipatata ekasya duutasya rava.h "sruta.h sa uccai rgadati, aparai ryaistribhi rduutaistuuryyo vaaditavyaaste.saam ava"si.s.tatuuriidhvanita.h p.rthiviinivaasinaa.m santaapa.h santaapa.h santaapa"sca sambhavi.syati|