ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




प्रकाशितवाक्य 19:7 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

kiirttayaama.h stava.m tasya h.r.s.taa"scollaasitaa vaya.m| yanme.sa"saavakasyaiva vivaahasamayo .abhavat| vaagdattaa caabhavat tasmai yaa kanyaa saa susajjitaa|

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

कीर्त्तयामः स्तवं तस्य हृष्टाश्चोल्लासिता वयं। यन्मेषशावकस्यैव विवाहसमयो ऽभवत्। वाग्दत्ता चाभवत् तस्मै या कन्या सा सुसज्जिता।

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

কীৰ্ত্তযামঃ স্তৱং তস্য হৃষ্টাশ্চোল্লাসিতা ৱযং| যন্মেষশাৱকস্যৈৱ ৱিৱাহসমযো ঽভৱৎ| ৱাগ্দত্তা চাভৱৎ তস্মৈ যা কন্যা সা সুসজ্জিতা|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

কীর্ত্তযামঃ স্তৱং তস্য হৃষ্টাশ্চোল্লাসিতা ৱযং| যন্মেষশাৱকস্যৈৱ ৱিৱাহসমযো ঽভৱৎ| ৱাগ্দত্তা চাভৱৎ তস্মৈ যা কন্যা সা সুসজ্জিতা|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

ကီရ္တ္တယာမး သ္တဝံ တသျ ဟၖၐ္ဋာၑ္စောလ္လာသိတာ ဝယံ၊ ယန္မေၐၑာဝကသျဲဝ ဝိဝါဟသမယော 'ဘဝတ်၊ ဝါဂ္ဒတ္တာ စာဘဝတ် တသ္မဲ ယာ ကနျာ သာ သုသဇ္ဇိတာ၊

अध्यायं द्रष्टव्यम्

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

kIrttayAmaH stavaM tasya hRSTAzcOllAsitA vayaM| yanmESazAvakasyaiva vivAhasamayO 'bhavat| vAgdattA cAbhavat tasmai yA kanyA sA susajjitA|

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

કીર્ત્તયામઃ સ્તવં તસ્ય હૃષ્ટાશ્ચોલ્લાસિતા વયં| યન્મેષશાવકસ્યૈવ વિવાહસમયો ઽભવત્| વાગ્દત્તા ચાભવત્ તસ્મૈ યા કન્યા સા સુસજ્જિતા|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



प्रकाशितवाक्य 19:7
29 अन्तरसन्दर्भाः  

sa tathaiva bhaavayati, tadaanii.m parame"svarasya duuta.h svapne ta.m dar"sana.m dattvaa vyaajahaara, he daayuuda.h santaana yuu.saph tva.m nijaa.m jaayaa.m mariyamam aadaatu.m maa bhai.sii.h|


svargiiyaraajyam etaad.r"sasya n.rpate.h sama.m, yo nija putra.m vivaahayan sarvvaan nimantritaan aanetu.m daaseyaan prahitavaan,


prabhu rvivaahaadaagatya yadaiva dvaaramaahanti tadaiva dvaara.m mocayitu.m yathaa bh.rtyaa apek.sya ti.s.thanti tathaa yuuyamapi ti.s.thata|


yo jana.h kanyaa.m labhate sa eva vara.h kintu varasya sannidhau da.n.daayamaana.m tasya yanmitra.m tena varasya "sabde "srute.atiivaahlaadyate mamaapi tadvad aanandasiddhirjaataa|


ii"svare mamaasaktatvaad aha.m yu.smaanadhi tape yasmaat satii.m kanyaamiva yu.smaan ekasmin vare.arthata.h khrii.s.te samarpayitum aha.m vaagdaanam akaar.sa.m|


yata.h khrii.s.to yadvat samite rmuurddhaa "sariirasya traataa ca bhavati tadvat svaamii yo.sito muurddhaa|


etanniguu.dhavaakya.m gurutara.m mayaa ca khrii.s.tasamitii adhi tad ucyate|


vayameva chinnatvaco lokaa yato vayam aatmane"svara.m sevaamahe khrii.s.tena yii"sunaa "slaaghaamahe "sariire.na ca pragalbhataa.m na kurvvaamahe|


tadda.n.de mahaabhuumikampe jaate puryyaa da"samaa.m"sa.h patita.h saptasahasraa.ni maanu.saa"sca tena bhuumikampena hataa.h, ava"si.s.taa"sca bhaya.m gatvaa svargiiye"svarasya pra"sa.msaam akiirttayan|


sa sucelaka.h pavitralokaanaa.m pu.nyaani| tata.h sa maam uktavaan tvamida.m likha me.sa"saavakasya vivaahabhojyaaya ye nimantritaaste dhanyaa iti| punarapi maam avadat, imaanii"svarasya satyaani vaakyaani|


apara.m svargaad avarohantii pavitraa nagarii, arthato naviinaa yiruu"saalamapurii mayaa d.r.s.taa, saa varaaya vibhuu.sitaa kanyeva susajjitaasiit|


anantara.m "se.sasaptada.n.dai.h paripuur.naa.h sapta ka.msaa ye.saa.m saptaduutaanaa.m kare.svaasan te.saameka aagatya maa.m sambhaa.syaavadat, aagacchaaha.m taa.m kanyaam arthato me.sa"saavakasya bhaavibhaaryyaa.m tvaa.m dar"sayaami|