yasmaadaneke.saa.m paapamar.sa.naaya paatita.m yanmannuutnaniyamaruupa"so.nita.m tadetat|
मत्ती 6:12 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script vaya.m yathaa nijaaparaadhina.h k.samaamahe, tathaivaasmaakam aparaadhaan k.samasva| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari वयं यथा निजापराधिनः क्षमामहे, तथैवास्माकम् अपराधान् क्षमस्व। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script ৱযং যথা নিজাপৰাধিনঃ ক্ষমামহে, তথৈৱাস্মাকম্ অপৰাধান্ ক্ষমস্ৱ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script ৱযং যথা নিজাপরাধিনঃ ক্ষমামহে, তথৈৱাস্মাকম্ অপরাধান্ ক্ষমস্ৱ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ဝယံ ယထာ နိဇာပရာဓိနး က္ၐမာမဟေ, တထဲဝါသ္မာကမ် အပရာဓာန် က္ၐမသွ၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script vayaM yathA nijAparAdhinaH kSamAmahE, tathaivAsmAkam aparAdhAn kSamasva| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script વયં યથા નિજાપરાધિનઃ ક્ષમામહે, તથૈવાસ્માકમ્ અપરાધાન્ ક્ષમસ્વ| |
yasmaadaneke.saa.m paapamar.sa.naaya paatita.m yanmannuutnaniyamaruupa"so.nita.m tadetat|
tata.h katipayaa janaa eka.m pak.saaghaatina.m sva.t.topari "saayayitvaa tatsamiipam aanayan; tato yii"suste.saa.m pratiiti.m vij naaya ta.m pak.saaghaatina.m jagaada, he putra, susthiro bhava, tava kalu.sasya mar.sa.na.m jaatam|
apara nca yu.smaasu praarthayitu.m samutthite.su yadi kopi yu.smaakam aparaadhii ti.s.thati, tarhi ta.m k.samadhva.m, tathaa k.rte yu.smaaka.m svargastha.h pitaapi yu.smaakamaagaa.mmi k.sami.syate|
yathaa vaya.m sarvvaan aparaadhina.h k.samaamahe tathaa tvamapi paapaanyasmaaka.m k.samasva| asmaan pariik.saa.m maanaya kintu paapaatmano rak.sa|
apara nca "siilohanaamna uccag.rhasya patanaad ye.a.s.taada"sajanaa m.rtaaste yiruu"saalami nivaasisarvvalokebhyo.adhikaaparaadhina.h ki.m yuuyamitya.m bodhadhve?
apara nca paraan do.si.no maa kuruta tasmaad yuuya.m do.siik.rtaa na bhavi.syatha; ada.n.dyaan maa da.n.dayata tasmaad yuuyamapi da.n.da.m na praapsyatha; pare.saa.m do.saan k.samadhva.m tasmaad yu.smaakamapi do.saa.h k.sami.syante|
ato he bhraatara.h, anena janena paapamocana.m bhavatiiti yu.smaan prati pracaaritam aaste|
yuuya.m paraspara.m hitai.si.na.h komalaanta.hkara.naa"sca bhavata| aparam ii"svara.h khrii.s.tena yadvad yu.smaaka.m do.saan k.samitavaan tadvad yuuyamapi paraspara.m k.samadhva.m|
yuuyam ekaikasyaacara.na.m sahadhva.m yena ca yasya kimapyaparaadhyate tasya ta.m do.sa.m sa k.samataa.m, khrii.s.to yu.smaaka.m do.saan yadvad k.samitavaan yuuyamapi tadvat kurudhva.m|