मत्ती 26:31 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script tadaanii.m yii"sustaanavocat, asyaa.m rajanyaamaha.m yu.smaaka.m sarvve.saa.m vighnaruupo bhavi.syaami, yato likhitamaaste, "me.saa.naa.m rak.sako yasta.m prahari.syaamyaha.m tata.h| me.saa.naa.m nivaho nuuna.m pravikiir.no bhavi.syati"|| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari तदानीं यीशुस्तानवोचत्, अस्यां रजन्यामहं युष्माकं सर्व्वेषां विघ्नरूपो भविष्यामि, यतो लिखितमास्ते, "मेषाणां रक्षको यस्तं प्रहरिष्याम्यहं ततः। मेषाणां निवहो नूनं प्रविकीर्णो भविष्यति"॥ সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তদানীং যীশুস্তানৱোচৎ, অস্যাং ৰজন্যামহং যুষ্মাকং সৰ্ৱ্ৱেষাং ৱিঘ্নৰূপো ভৱিষ্যামি, যতো লিখিতমাস্তে, "মেষাণাং ৰক্ষকো যস্তং প্ৰহৰিষ্যাম্যহং ততঃ| মেষাণাং নিৱহো নূনং প্ৰৱিকীৰ্ণো ভৱিষ্যতি"|| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তদানীং যীশুস্তানৱোচৎ, অস্যাং রজন্যামহং যুষ্মাকং সর্ৱ্ৱেষাং ৱিঘ্নরূপো ভৱিষ্যামি, যতো লিখিতমাস্তে, "মেষাণাং রক্ষকো যস্তং প্রহরিষ্যাম্যহং ততঃ| মেষাণাং নিৱহো নূনং প্রৱিকীর্ণো ভৱিষ্যতি"|| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တဒါနီံ ယီၑုသ္တာနဝေါစတ်, အသျာံ ရဇနျာမဟံ ယုၐ္မာကံ သရွွေၐာံ ဝိဃ္နရူပေါ ဘဝိၐျာမိ, ယတော လိခိတမာသ္တေ, "မေၐာဏာံ ရက္ၐကော ယသ္တံ ပြဟရိၐျာမျဟံ တတး၊ မေၐာဏာံ နိဝဟော နူနံ ပြဝိကီရ္ဏော ဘဝိၐျတိ"။ satyavEdaH| Sanskrit Bible (NT) in Cologne Script tadAnIM yIzustAnavOcat, asyAM rajanyAmahaM yuSmAkaM sarvvESAM vighnarUpO bhaviSyAmi, yatO likhitamAstE, "mESANAM rakSakO yastaM prahariSyAmyahaM tataH| mESANAM nivahO nUnaM pravikIrNO bhaviSyati"|| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તદાનીં યીશુસ્તાનવોચત્, અસ્યાં રજન્યામહં યુષ્માકં સર્વ્વેષાં વિઘ્નરૂપો ભવિષ્યામિ, યતો લિખિતમાસ્તે, "મેષાણાં રક્ષકો યસ્તં પ્રહરિષ્યામ્યહં તતઃ| મેષાણાં નિવહો નૂનં પ્રવિકીર્ણો ભવિષ્યતિ"|| |
manujasutamadhi yaad.r"sa.m likhitamaaste, tadanuruupaa tadgati rbhavi.syati; kintu yena pu.msaa sa parakare.su samarpayi.syate, haa haa cet sa naajani.syata, tadaa tasya k.semamabhavi.syat|
kintu bhavi.syadvaadinaa.m vaakyaanaa.m sa.msiddhaye sarvvametadabhuut|tadaa sarvve "si.syaasta.m vihaaya palaayanta|
pa"syata sarvve yuuya.m vikiir.naa.h santo maam ekaakina.m piiratyajya sva.m sva.m sthaana.m gami.syatha, etaad.r"sa.h samaya aagacchati vara.m praaye.nopasthitavaan; tathaapyaha.m naikaakii bhavaami yata.h pitaa mayaa saarddham aaste|