yadi yu.smaaka.m kare.su yii"su.m samarpayaami, tarhi ki.m daasyatha? tadaanii.m te tasmai tri.m"sanmudraa daatu.m sthiriik.rtavanta.h|
मत्ती 26:16 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script sa tadaarabhya ta.m parakare.su samarpayitu.m suyoga.m ce.s.titavaan| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari स तदारभ्य तं परकरेषु समर्पयितुं सुयोगं चेष्टितवान्। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script স তদাৰভ্য তং পৰকৰেষু সমৰ্পযিতুং সুযোগং চেষ্টিতৱান্| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script স তদারভ্য তং পরকরেষু সমর্পযিতুং সুযোগং চেষ্টিতৱান্| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script သ တဒါရဘျ တံ ပရကရေၐု သမရ္ပယိတုံ သုယောဂံ စေၐ္ဋိတဝါန်၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script sa tadArabhya taM parakarESu samarpayituM suyOgaM cESTitavAn| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script સ તદારભ્ય તં પરકરેષુ સમર્પયિતું સુયોગં ચેષ્ટિતવાન્| |
yadi yu.smaaka.m kare.su yii"su.m samarpayaami, tarhi ki.m daasyatha? tadaanii.m te tasmai tri.m"sanmudraa daatu.m sthiriik.rtavanta.h|
anantara.m ki.nva"suunyapuupaparvva.na.h prathamehni "si.syaa yii"sum upagatya papracchu.h bhavatk.rte kutra vaya.m nistaaramahabhojyam aayojayi.syaama.h? bhavata.h kecchaa?
te tasya vaakya.m samaakar.nya santu.s.taa.h santastasmai mudraa daatu.m pratyajaanata; tasmaat sa ta.m te.saa.m kare.su samarpa.naayopaaya.m m.rgayaamaasa|
tata.h so"ngiik.rtya yathaa lokaanaamagocare ta.m parakare.su samarpayitu.m "saknoti tathaavakaa"sa.m ce.s.titumaarebhe|
paulena nyaayasya parimitabhogasya caramavicaarasya ca kathaayaa.m kathitaayaa.m satyaa.m phiilik.sa.h kampamaana.h san vyaaharad idaanii.m yaahi, aham avakaa"sa.m praapya tvaam aahuusyaami|
aapallu.m bhraataramadhyaha.m nivedayaami bhraat.rbhi.h saaka.m so.api yad yu.smaaka.m samiipa.m vrajet tadartha.m mayaa sa puna.h punaryaacita.h kintvidaanii.m gamana.m sarvvathaa tasmai naarocata, ita.hpara.m susamaya.m praapya sa gami.syati|