tadaanii.m pitarastasya kara.m gh.rtvaa tarjayitvaa kathayitumaarabdhavaan, he prabho, tat tvatto duura.m yaatu, tvaa.m prati kadaapi na gha.ti.syate|
मत्ती 16:23 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script kintu sa vadana.m paraavartya pitara.m jagaada, he vighnakaarin, matsammukhaad duuriibhava, tva.m maa.m baadhase, ii"svariiyakaaryyaat maanu.siiyakaaryya.m tubhya.m rocate| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari किन्तु स वदनं परावर्त्य पितरं जगाद, हे विघ्नकारिन्, मत्सम्मुखाद् दूरीभव, त्वं मां बाधसे, ईश्वरीयकार्य्यात् मानुषीयकार्य्यं तुभ्यं रोचते। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script কিন্তু স ৱদনং পৰাৱৰ্ত্য পিতৰং জগাদ, হে ৱিঘ্নকাৰিন্, মৎসম্মুখাদ্ দূৰীভৱ, ৎৱং মাং বাধসে, ঈশ্ৱৰীযকাৰ্য্যাৎ মানুষীযকাৰ্য্যং তুভ্যং ৰোচতে| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script কিন্তু স ৱদনং পরাৱর্ত্য পিতরং জগাদ, হে ৱিঘ্নকারিন্, মৎসম্মুখাদ্ দূরীভৱ, ৎৱং মাং বাধসে, ঈশ্ৱরীযকার্য্যাৎ মানুষীযকার্য্যং তুভ্যং রোচতে| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ကိန္တု သ ဝဒနံ ပရာဝရ္တျ ပိတရံ ဇဂါဒ, ဟေ ဝိဃ္နကာရိန်, မတ္သမ္မုခါဒ် ဒူရီဘဝ, တွံ မာံ ဗာဓသေ, ဤၑွရီယကာရျျာတ် မာနုၐီယကာရျျံ တုဘျံ ရောစတေ၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script kintu sa vadanaM parAvartya pitaraM jagAda, hE vighnakArin, matsammukhAd dUrIbhava, tvaM mAM bAdhasE, IzvarIyakAryyAt mAnuSIyakAryyaM tubhyaM rOcatE| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script કિન્તુ સ વદનં પરાવર્ત્ય પિતરં જગાદ, હે વિઘ્નકારિન્, મત્સમ્મુખાદ્ દૂરીભવ, ત્વં માં બાધસે, ઈશ્વરીયકાર્ય્યાત્ માનુષીયકાર્ય્યં તુભ્યં રોચતે| |
tadaanii.m pitarastasya kara.m gh.rtvaa tarjayitvaa kathayitumaarabdhavaan, he prabho, tat tvatto duura.m yaatu, tvaa.m prati kadaapi na gha.ti.syate|
vighnaat jagata.h santaapo bhavi.syati, vighno.ava"sya.m janayi.syate, kintu yena manujena vighno jani.syate tasyaiva santaapo bhavi.syati|
tadaanii.m yii"sustamavocat, duuriibhava prataaraka, likhitamidam aaste, "tvayaa nija.h prabhu.h parame"svara.h pra.namya.h kevala.h sa sevya"sca|"
kintu sa mukha.m paraavartya "si.syaga.na.m niriik.sya pitara.m tarjayitvaavaadiid duuriibhava vighnakaarin ii"svariiyakaaryyaadapi manu.syakaaryya.m tubhya.m rocatataraa.m|
tadaa yii"susta.m pratyuktavaan duurii bhava "saitaan lipiraaste, nija.m prabhu.m parame"svara.m bhajasva kevala.m tameva sevasva ca|
tadaa yii"suravadat kimaha.m yu.smaaka.m dvaada"sajanaan manoniitaan na k.rtavaan? kintu yu.smaaka.m madhyepi ka"scideko vighnakaarii vidyate|
ittha.m sati vayam adyaarabhya paraspara.m na duu.sayanta.h svabhraatu rvighno vyaaghaato vaa yanna jaayeta taad.r"siimiihaa.m kurmmahe|
tava maa.msabhak.sa.nasuraapaanaadibhi.h kriyaabhi ryadi tava bhraatu.h paadaskhalana.m vighno vaa caa ncalya.m vaa jaayate tarhi tadbhojanapaanayostyaago bhadra.h|
te.saa.m "se.sada"saa sarvvanaa"sa udara"sce"svaro lajjaa ca "slaaghaa p.rthivyaa nca lagna.m mana.h|