ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




मत्ती 16:23 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

kintu sa vadana.m paraavartya pitara.m jagaada, he vighnakaarin, matsammukhaad duuriibhava, tva.m maa.m baadhase, ii"svariiyakaaryyaat maanu.siiyakaaryya.m tubhya.m rocate|

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

किन्तु स वदनं परावर्त्य पितरं जगाद, हे विघ्नकारिन्, मत्सम्मुखाद् दूरीभव, त्वं मां बाधसे, ईश्वरीयकार्य्यात् मानुषीयकार्य्यं तुभ्यं रोचते।

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

কিন্তু স ৱদনং পৰাৱৰ্ত্য পিতৰং জগাদ, হে ৱিঘ্নকাৰিন্, মৎসম্মুখাদ্ দূৰীভৱ, ৎৱং মাং বাধসে, ঈশ্ৱৰীযকাৰ্য্যাৎ মানুষীযকাৰ্য্যং তুভ্যং ৰোচতে|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

কিন্তু স ৱদনং পরাৱর্ত্য পিতরং জগাদ, হে ৱিঘ্নকারিন্, মৎসম্মুখাদ্ দূরীভৱ, ৎৱং মাং বাধসে, ঈশ্ৱরীযকার্য্যাৎ মানুষীযকার্য্যং তুভ্যং রোচতে|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

ကိန္တု သ ဝဒနံ ပရာဝရ္တျ ပိတရံ ဇဂါဒ, ဟေ ဝိဃ္နကာရိန်, မတ္သမ္မုခါဒ် ဒူရီဘဝ, တွံ မာံ ဗာဓသေ, ဤၑွရီယကာရျျာတ် မာနုၐီယကာရျျံ တုဘျံ ရောစတေ၊

अध्यायं द्रष्टव्यम्

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

kintu sa vadanaM parAvartya pitaraM jagAda, hE vighnakArin, matsammukhAd dUrIbhava, tvaM mAM bAdhasE, IzvarIyakAryyAt mAnuSIyakAryyaM tubhyaM rOcatE|

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

કિન્તુ સ વદનં પરાવર્ત્ય પિતરં જગાદ, હે વિઘ્નકારિન્, મત્સમ્મુખાદ્ દૂરીભવ, ત્વં માં બાધસે, ઈશ્વરીયકાર્ય્યાત્ માનુષીયકાર્ય્યં તુભ્યં રોચતે|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



मत्ती 16:23
19 अन्तरसन्दर्भाः  

tadaanii.m pitarastasya kara.m gh.rtvaa tarjayitvaa kathayitumaarabdhavaan, he prabho, tat tvatto duura.m yaatu, tvaa.m prati kadaapi na gha.ti.syate|


vighnaat jagata.h santaapo bhavi.syati, vighno.ava"sya.m janayi.syate, kintu yena manujena vighno jani.syate tasyaiva santaapo bhavi.syati|


tadaanii.m yii"sustamavocat, duuriibhava prataaraka, likhitamidam aaste, "tvayaa nija.h prabhu.h parame"svara.h pra.namya.h kevala.h sa sevya"sca|"


kintu sa mukha.m paraavartya "si.syaga.na.m niriik.sya pitara.m tarjayitvaavaadiid duuriibhava vighnakaarin ii"svariiyakaaryyaadapi manu.syakaaryya.m tubhya.m rocatataraa.m|


tadaa yii"susta.m pratyuktavaan duurii bhava "saitaan lipiraaste, nija.m prabhu.m parame"svara.m bhajasva kevala.m tameva sevasva ca|


tadaa yii"suravadat kimaha.m yu.smaaka.m dvaada"sajanaan manoniitaan na k.rtavaan? kintu yu.smaaka.m madhyepi ka"scideko vighnakaarii vidyate|


ittha.m sati vayam adyaarabhya paraspara.m na duu.sayanta.h svabhraatu rvighno vyaaghaato vaa yanna jaayeta taad.r"siimiihaa.m kurmmahe|


tava maa.msabhak.sa.nasuraapaanaadibhi.h kriyaabhi ryadi tava bhraatu.h paadaskhalana.m vighno vaa caa ncalya.m vaa jaayate tarhi tadbhojanapaanayostyaago bhadra.h|


te.saa.m "se.sada"saa sarvvanaa"sa udara"sce"svaro lajjaa ca "slaaghaa p.rthivyaa nca lagna.m mana.h|


paarthivavi.saye.su na yatamaanaa uurddhvasthavi.saye.su yatadhva.m|