aha.m k.sama.na"siilo namramanaa"sca, tasmaat mama yuga.m sve.saamupari dhaarayata matta.h "sik.sadhva nca, tena yuuya.m sve sve manasi vi"sraama.m lapsyadhbe|
मत्ती 12:19 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script vyavasthaa calitaa yaavat nahi tena kari.syate| taavat nalo vidiir.no.api bha.mk.syate nahi tena ca| tathaa sadhuumavartti nca na sa nirvvaapayi.syate| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari व्यवस्था चलिता यावत् नहि तेन करिष्यते। तावत् नलो विदीर्णोऽपि भंक्ष्यते नहि तेन च। तथा सधूमवर्त्तिञ्च न स निर्व्वापयिष्यते। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script ৱ্যৱস্থা চলিতা যাৱৎ নহি তেন কৰিষ্যতে| তাৱৎ নলো ৱিদীৰ্ণোঽপি ভংক্ষ্যতে নহি তেন চ| তথা সধূমৱৰ্ত্তিঞ্চ ন স নিৰ্ৱ্ৱাপযিষ্যতে| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script ৱ্যৱস্থা চলিতা যাৱৎ নহি তেন করিষ্যতে| তাৱৎ নলো ৱিদীর্ণোঽপি ভংক্ষ্যতে নহি তেন চ| তথা সধূমৱর্ত্তিঞ্চ ন স নির্ৱ্ৱাপযিষ্যতে| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ဝျဝသ္ထာ စလိတာ ယာဝတ် နဟိ တေန ကရိၐျတေ၊ တာဝတ် နလော ဝိဒီရ္ဏော'ပိ ဘံက္ၐျတေ နဟိ တေန စ၊ တထာ သဓူမဝရ္တ္တိဉ္စ န သ နိရွွာပယိၐျတေ၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script vyavasthA calitA yAvat nahi tEna kariSyatE| tAvat nalO vidIrNO'pi bhaMkSyatE nahi tEna ca| tathA sadhUmavarttinjca na sa nirvvApayiSyatE| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script વ્યવસ્થા ચલિતા યાવત્ નહિ તેન કરિષ્યતે| તાવત્ નલો વિદીર્ણોઽપિ ભંક્ષ્યતે નહિ તેન ચ| તથા સધૂમવર્ત્તિઞ્ચ ન સ નિર્વ્વાપયિષ્યતે| |
aha.m k.sama.na"siilo namramanaa"sca, tasmaat mama yuga.m sve.saamupari dhaarayata matta.h "sik.sadhva nca, tena yuuya.m sve sve manasi vi"sraama.m lapsyadhbe|
atha kade"svarasya raajatva.m bhavi.syatiiti phiruu"sibhi.h p.r.s.te sa pratyuvaaca, ii"svarasya raajatvam ai"svaryyadar"sanena na bhavi.syati|
yu.smatpratyak.se namra.h kintu parok.se pragalbha.h paulo.aha.m khrii.s.tasya k.saantyaa viniityaa ca yu.smaan praarthaye|