मत्ती 12:17 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script tasmaat mama priiyo manoniito manasastu.s.tikaaraka.h| madiiya.h sevako yastu vidyate ta.m samiik.sataa.m| tasyopari svakiiyaatmaa mayaa sa.msthaapayi.syate| tenaanyade"sajaate.su vyavasthaa sa.mprakaa"syate| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari तस्मात् मम प्रीयो मनोनीतो मनसस्तुष्टिकारकः। मदीयः सेवको यस्तु विद्यते तं समीक्षतां। तस्योपरि स्वकीयात्मा मया संस्थापयिष्यते। तेनान्यदेशजातेषु व्यवस्था संप्रकाश्यते। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তস্মাৎ মম প্ৰীযো মনোনীতো মনসস্তুষ্টিকাৰকঃ| মদীযঃ সেৱকো যস্তু ৱিদ্যতে তং সমীক্ষতাং| তস্যোপৰি স্ৱকীযাত্মা মযা সংস্থাপযিষ্যতে| তেনান্যদেশজাতেষু ৱ্যৱস্থা সংপ্ৰকাশ্যতে| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তস্মাৎ মম প্রীযো মনোনীতো মনসস্তুষ্টিকারকঃ| মদীযঃ সেৱকো যস্তু ৱিদ্যতে তং সমীক্ষতাং| তস্যোপরি স্ৱকীযাত্মা মযা সংস্থাপযিষ্যতে| তেনান্যদেশজাতেষু ৱ্যৱস্থা সংপ্রকাশ্যতে| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တသ္မာတ် မမ ပြီယော မနောနီတော မနသသ္တုၐ္ဋိကာရကး၊ မဒီယး သေဝကော ယသ္တု ဝိဒျတေ တံ သမီက္ၐတာံ၊ တသျောပရိ သွကီယာတ္မာ မယာ သံသ္ထာပယိၐျတေ၊ တေနာနျဒေၑဇာတေၐု ဝျဝသ္ထာ သံပြကာၑျတေ၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script tasmAt mama prIyO manOnItO manasastuSTikArakaH| madIyaH sEvakO yastu vidyatE taM samIkSatAM| tasyOpari svakIyAtmA mayA saMsthApayiSyatE| tEnAnyadEzajAtESu vyavasthA saMprakAzyatE| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તસ્માત્ મમ પ્રીયો મનોનીતો મનસસ્તુષ્ટિકારકઃ| મદીયઃ સેવકો યસ્તુ વિદ્યતે તં સમીક્ષતાં| તસ્યોપરિ સ્વકીયાત્મા મયા સંસ્થાપયિષ્યતે| તેનાન્યદેશજાતેષુ વ્યવસ્થા સંપ્રકાશ્યતે| |
kenaapi na virodha.m sa vivaada nca kari.syati| na ca raajapathe tena vacana.m "sraavayi.syate|
etena d.r.s.taantiiyena vaakyena vyaadaaya vadana.m nija.m| aha.m prakaa"sayi.syaami guptavaakya.m puraabhava.m| yadetadvacana.m bhavi.syadvaadinaa proktamaasiit, tat siddhamabhavat|
siiyona.h kanyakaa.m yuuya.m bhaa.sadhvamiti bhaaratii.m| pa"sya te namra"siila.h san n.rpa aaruhya gardabhii.m| arthaadaaruhya tadvatsamaayaasyati tvadantika.m|
tasmaat, sarvvaa durbbalataasmaaka.m tenaiva paridhaaritaa| asmaaka.m sakala.m vyaadhi.m saeva sa.mg.rhiitavaan| yadetadvacana.m yi"sayiyabhavi.syadvaadinoktamaasiit, tattadaa saphalamabhavat|
yatastadaa samucitada.n.danaaya dharmmapustake yaani sarvvaa.ni likhitaani taani saphalaani bhavi.syanti|
kathayaamaasa ca muusaavyavasthaayaa.m bhavi.syadvaadinaa.m granthe.su giitapustake ca mayi yaani sarvvaa.ni vacanaani likhitaani tadanuruupaa.ni gha.ti.syante yu.smaabhi.h saarddha.m sthitvaaha.m yadetadvaakyam avada.m tadidaanii.m pratyak.samabhuut|
tasmaad ye.saam udde"se ii"svarasya kathaa kathitaa te yadii"svaraga.naa ucyante dharmmagranthasyaapyanyathaa bhavitu.m na "sakya.m,
ataeva ka.h pratyeti susa.mvaada.m pare"saasmat pracaarita.m? prakaa"sate pare"sasya hasta.h kasya ca sannidhau? yi"sayiyabhavi.syadvaadinaa yadetad vaakyamukta.m tat saphalam abhavat|
anantara.m sarvva.m karmmaadhunaa sampannamabhuut yii"suriti j naatvaa dharmmapustakasya vacana.m yathaa siddha.m bhavati tadartham akathayat mama pipaasaa jaataa|
yiruu"saalamnivaasinaste.saam adhipataya"sca tasya yii"so.h paricaya.m na praapya prativi"sraamavaara.m pa.thyamaanaanaa.m bhavi.syadvaadikathaanaam abhipraayam abuddhvaa ca tasya vadhena taa.h kathaa.h saphalaa akurvvan|