tadaa mahaayaajako nijavasana.m chittvaa jagaada, e.sa ii"svara.m ninditavaan, asmaakamaparasaak.sye.na ki.m prayojana.m? pa"syata, yuuyamevaasyaasyaad ii"svaranindaa.m "srutavanta.h,
मार्क 2:7 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script ii"svara.m vinaa paapaani maar.s.tu.m kasya saamarthyam aaste? अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari ईश्वरं विना पापानि मार्ष्टुं कस्य सामर्थ्यम् आस्ते? সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script ঈশ্ৱৰং ৱিনা পাপানি মাৰ্ষ্টুং কস্য সামৰ্থ্যম্ আস্তে? সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script ঈশ্ৱরং ৱিনা পাপানি মার্ষ্টুং কস্য সামর্থ্যম্ আস্তে? သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ဤၑွရံ ဝိနာ ပါပါနိ မာရ္ၐ္ဋုံ ကသျ သာမရ္ထျမ် အာသ္တေ? satyavEdaH| Sanskrit Bible (NT) in Cologne Script IzvaraM vinA pApAni mArSTuM kasya sAmarthyam AstE? સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script ઈશ્વરં વિના પાપાનિ માર્ષ્ટું કસ્ય સામર્થ્યમ્ આસ્તે? |
tadaa mahaayaajako nijavasana.m chittvaa jagaada, e.sa ii"svara.m ninditavaan, asmaakamaparasaak.sye.na ki.m prayojana.m? pa"syata, yuuyamevaasyaasyaad ii"svaranindaa.m "srutavanta.h,
taa.m kathaa.m ni"samya kiyanta upaadhyaayaa mana.hsu cintitavanta e.sa manuja ii"svara.m nindati|
kimasmaaka.m saak.sibhi.h prayojanam? ii"svaranindaavaakya.m yu.smaabhira"sraavi ki.m vicaarayatha? tadaanii.m sarvve jagaduraya.m nidhanada.n.damarhati|
tadaa kiyanto.adhyaapakaastatropavi"santo manobhi rvitarkayaa ncakru.h, e.sa manu.sya etaad.r"siimii"svaranindaa.m kathaa.m kuta.h kathayati?
ittha.m te vitarkayanti yii"sustatk.sa.na.m manasaa tad budvvaa taanavadad yuuyamanta.hkara.nai.h kuta etaani vitarkayatha?
tasmaad adhyaapakaa.h phiruu"sina"sca cittairittha.m pracintitavanta.h, e.sa jana ii"svara.m nindati koya.m? kevalamii"svara.m vinaa paapa.m k.santu.m ka.h "saknoti?
tadaa tena saarddha.m ye bhoktum upavivi"suste paraspara.m vaktumaarebhire, aya.m paapa.m k.samate ka e.sa.h?
yihuudiiyaa.h pratyavadan pra"sastakarmmaheto rna kintu tva.m maanu.sa.h svamii"svaram uktve"svara.m nindasi kaara.naadasmaat tvaa.m paa.saa.nairhanma.h|
tarhyaaham ii"svarasya putra iti vaakyasya kathanaat yuuya.m pitraabhi.sikta.m jagati prerita nca pumaa.msa.m katham ii"svaranindaka.m vaadaya?