ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




मार्क 2:7 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

ii"svara.m vinaa paapaani maar.s.tu.m kasya saamarthyam aaste?

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

ईश्वरं विना पापानि मार्ष्टुं कस्य सामर्थ्यम् आस्ते?

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

ঈশ্ৱৰং ৱিনা পাপানি মাৰ্ষ্টুং কস্য সামৰ্থ্যম্ আস্তে?

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

ঈশ্ৱরং ৱিনা পাপানি মার্ষ্টুং কস্য সামর্থ্যম্ আস্তে?

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

ဤၑွရံ ဝိနာ ပါပါနိ မာရ္ၐ္ဋုံ ကသျ သာမရ္ထျမ် အာသ္တေ?

अध्यायं द्रष्टव्यम्

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

IzvaraM vinA pApAni mArSTuM kasya sAmarthyam AstE?

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

ઈશ્વરં વિના પાપાનિ માર્ષ્ટું કસ્ય સામર્થ્યમ્ આસ્તે?

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



मार्क 2:7
15 अन्तरसन्दर्भाः  

tadaa mahaayaajako nijavasana.m chittvaa jagaada, e.sa ii"svara.m ninditavaan, asmaakamaparasaak.sye.na ki.m prayojana.m? pa"syata, yuuyamevaasyaasyaad ii"svaranindaa.m "srutavanta.h,


taa.m kathaa.m ni"samya kiyanta upaadhyaayaa mana.hsu cintitavanta e.sa manuja ii"svara.m nindati|


kimasmaaka.m saak.sibhi.h prayojanam? ii"svaranindaavaakya.m yu.smaabhira"sraavi ki.m vicaarayatha? tadaanii.m sarvve jagaduraya.m nidhanada.n.damarhati|


tadaa kiyanto.adhyaapakaastatropavi"santo manobhi rvitarkayaa ncakru.h, e.sa manu.sya etaad.r"siimii"svaranindaa.m kathaa.m kuta.h kathayati?


ittha.m te vitarkayanti yii"sustatk.sa.na.m manasaa tad budvvaa taanavadad yuuyamanta.hkara.nai.h kuta etaani vitarkayatha?


tasmaad adhyaapakaa.h phiruu"sina"sca cittairittha.m pracintitavanta.h, e.sa jana ii"svara.m nindati koya.m? kevalamii"svara.m vinaa paapa.m k.santu.m ka.h "saknoti?


tadaa tena saarddha.m ye bhoktum upavivi"suste paraspara.m vaktumaarebhire, aya.m paapa.m k.samate ka e.sa.h?


yihuudiiyaa.h pratyavadan pra"sastakarmmaheto rna kintu tva.m maanu.sa.h svamii"svaram uktve"svara.m nindasi kaara.naadasmaat tvaa.m paa.saa.nairhanma.h|


tarhyaaham ii"svarasya putra iti vaakyasya kathanaat yuuya.m pitraabhi.sikta.m jagati prerita nca pumaa.msa.m katham ii"svaranindaka.m vaadaya?