tena bhuute tyaajite sa muuka.h kathaa.m kathayitu.m praarabhata, tena janaa vismaya.m vij naaya kathayaamaasu.h, israayelo va.m"se kadaapi ned.rgad.r"syata;
लूका 4:36 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script tata.h sarvve lokaa"scamatk.rtya paraspara.m vaktumaarebhire koya.m camatkaara.h| e.sa prabhaave.na paraakrame.na caamedhyabhuutaan aaj naapayati tenaiva te bahirgacchanti| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari ततः सर्व्वे लोकाश्चमत्कृत्य परस्परं वक्तुमारेभिरे कोयं चमत्कारः। एष प्रभावेण पराक्रमेण चामेध्यभूतान् आज्ञापयति तेनैव ते बहिर्गच्छन्ति। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script ততঃ সৰ্ৱ্ৱে লোকাশ্চমৎকৃত্য পৰস্পৰং ৱক্তুমাৰেভিৰে কোযং চমৎকাৰঃ| এষ প্ৰভাৱেণ পৰাক্ৰমেণ চামেধ্যভূতান্ আজ্ঞাপযতি তেনৈৱ তে বহিৰ্গচ্ছন্তি| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script ততঃ সর্ৱ্ৱে লোকাশ্চমৎকৃত্য পরস্পরং ৱক্তুমারেভিরে কোযং চমৎকারঃ| এষ প্রভাৱেণ পরাক্রমেণ চামেধ্যভূতান্ আজ্ঞাপযতি তেনৈৱ তে বহির্গচ্ছন্তি| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တတး သရွွေ လောကာၑ္စမတ္ကၖတျ ပရသ္ပရံ ဝက္တုမာရေဘိရေ ကောယံ စမတ္ကာရး၊ ဧၐ ပြဘာဝေဏ ပရာကြမေဏ စာမေဓျဘူတာန် အာဇ္ဉာပယတိ တေနဲဝ တေ ဗဟိရ္ဂစ္ဆန္တိ၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script tataH sarvvE lOkAzcamatkRtya parasparaM vaktumArEbhirE kOyaM camatkAraH| ESa prabhAvENa parAkramENa cAmEdhyabhUtAn AjnjApayati tEnaiva tE bahirgacchanti| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તતઃ સર્વ્વે લોકાશ્ચમત્કૃત્ય પરસ્પરં વક્તુમારેભિરે કોયં ચમત્કારઃ| એષ પ્રભાવેણ પરાક્રમેણ ચામેધ્યભૂતાન્ આજ્ઞાપયતિ તેનૈવ તે બહિર્ગચ્છન્તિ| |
tena bhuute tyaajite sa muuka.h kathaa.m kathayitu.m praarabhata, tena janaa vismaya.m vij naaya kathayaamaasu.h, israayelo va.m"se kadaapi ned.rgad.r"syata;
tenaiva sarvve camatk.rtya paraspara.m kathayaa ncakrire, aho kimida.m? kiid.r"so.aya.m navya upade"sa.h? anena prabhaavenaapavitrabhuute.svaaj naapite.su te tadaaj naanuvarttino bhavanti|
te.aticamatk.rtya paraspara.m kathayaamaasu.h sa badhiraaya "srava.na"sakti.m muukaaya ca kathana"sakti.m dattvaa sarvva.m karmmottamaruupe.na cakaara|
tato ye lokaa me.sarak.sakaa.naa.m vadanebhyastaa.m vaarttaa.m "su"sruvuste mahaa"scaryya.m menire|
yata.h sa svarga.m gatve"svarasya dak.si.ne vidyate svargiiyaduutaa.h "saasakaa balaani ca tasya va"siibhuutaa abhavan|