rak.situ.m sarvvamaarge tvaa.m tena tvaccara.ne yathaa| na laget prastaraaghaatastvaa.m dhari.syanti te tathaa|
लूका 4:10 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script pata yato lipiraaste, aaj naapayi.syati sviiyaan duutaan sa parame"svara.h| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari पत यतो लिपिरास्ते, आज्ञापयिष्यति स्वीयान् दूतान् स परमेश्वरः। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script পত যতো লিপিৰাস্তে, আজ্ঞাপযিষ্যতি স্ৱীযান্ দূতান্ স পৰমেশ্ৱৰঃ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script পত যতো লিপিরাস্তে, আজ্ঞাপযিষ্যতি স্ৱীযান্ দূতান্ স পরমেশ্ৱরঃ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ပတ ယတော လိပိရာသ္တေ, အာဇ္ဉာပယိၐျတိ သွီယာန် ဒူတာန် သ ပရမေၑွရး၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script pata yatO lipirAstE, AjnjApayiSyati svIyAn dUtAn sa paramEzvaraH| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script પત યતો લિપિરાસ્તે, આજ્ઞાપયિષ્યતિ સ્વીયાન્ દૂતાન્ સ પરમેશ્વરઃ| |
rak.situ.m sarvvamaarge tvaa.m tena tvaccara.ne yathaa| na laget prastaraaghaatastvaa.m dhari.syanti te tathaa|
tata.h "saitaanaagatya tamavadat tva.m cedii"svarasya putrastarhi prastaraanetaan aaj nayaa puupaan kuru|
tadaa yii"susta.m pratyuktavaan duurii bhava "saitaan lipiraaste, nija.m prabhu.m parame"svara.m bhajasva kevala.m tameva sevasva ca|
taccaa"scaryya.m nahi; yata.h svaya.m "sayataanapi tejasviduutasya ve"sa.m dhaarayati,
ye paritraa.nasyaadhikaari.no bhavi.syanti te.saa.m paricaryyaartha.m pre.syamaa.naa.h sevanakaari.na aatmaana.h ki.m te sarvve duutaa nahi?