ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




लूका 23:31 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

yata.h satejasi "saakhini cedetad gha.tate tarhi "su.ska"saakhini ki.m na gha.ti.syate?

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

यतः सतेजसि शाखिनि चेदेतद् घटते तर्हि शुष्कशाखिनि किं न घटिष्यते?

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

যতঃ সতেজসি শাখিনি চেদেতদ্ ঘটতে তৰ্হি শুষ্কশাখিনি কিং ন ঘটিষ্যতে?

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

যতঃ সতেজসি শাখিনি চেদেতদ্ ঘটতে তর্হি শুষ্কশাখিনি কিং ন ঘটিষ্যতে?

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

ယတး သတေဇသိ ၑာခိနိ စေဒေတဒ် ဃဋတေ တရှိ ၑုၐ္ကၑာခိနိ ကိံ န ဃဋိၐျတေ?

अध्यायं द्रष्टव्यम्

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

yataH satEjasi zAkhini cEdEtad ghaTatE tarhi zuSkazAkhini kiM na ghaTiSyatE?

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

યતઃ સતેજસિ શાખિનિ ચેદેતદ્ ઘટતે તર્હિ શુષ્કશાખિનિ કિં ન ઘટિષ્યતે?

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



लूका 23:31
13 अन्तरसन्दर्भाः  

tasya kaare suurpa aaste, sa sviiya"sasyaani samyak praspho.tya nijaan sakalagodhuumaan sa.mg.rhya bhaa.n.daagaare sthaapayi.syati, ki.mntu sarvvaa.ni vu.saa.nyanirvvaa.navahninaa daahayi.syati|


tadaa he "sailaa asmaakamupari patata, he upa"sailaa asmaanaacchaadayata kathaamiid.r"sii.m lokaa vak.syanti|


tadaa te hantu.m dvaavaparaadhinau tena saarddha.m ninyu.h|


ya.h ka"scin mayi na ti.s.thati sa "su.ska"saakheva bahi rnik.sipyate lokaa"sca taa aah.rtya vahnau nik.sipya daahayanti|


kintu yaa bhuumi rgok.suraka.n.takav.rk.saan utpaadayati saa na graahyaa "saapaarhaa ca "se.se tasyaa daaho bhavi.syati|


yu.smaaka.m premabhojye.su te vighnajanakaa bhavanti, aatmambharaya"sca bhuutvaa nirlajjayaa yu.smaabhi.h saarddha.m bhu njate| te vaayubhi"scaalitaa nistoyameghaa hemantakaalikaa ni.sphalaa dvi rm.rtaa unmuulitaa v.rk.saa.h,