tasya kaare suurpa aaste, sa sviiya"sasyaani samyak praspho.tya nijaan sakalagodhuumaan sa.mg.rhya bhaa.n.daagaare sthaapayi.syati, ki.mntu sarvvaa.ni vu.saa.nyanirvvaa.navahninaa daahayi.syati|
लूका 23:31 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script yata.h satejasi "saakhini cedetad gha.tate tarhi "su.ska"saakhini ki.m na gha.ti.syate? अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari यतः सतेजसि शाखिनि चेदेतद् घटते तर्हि शुष्कशाखिनि किं न घटिष्यते? সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script যতঃ সতেজসি শাখিনি চেদেতদ্ ঘটতে তৰ্হি শুষ্কশাখিনি কিং ন ঘটিষ্যতে? সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script যতঃ সতেজসি শাখিনি চেদেতদ্ ঘটতে তর্হি শুষ্কশাখিনি কিং ন ঘটিষ্যতে? သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ယတး သတေဇသိ ၑာခိနိ စေဒေတဒ် ဃဋတေ တရှိ ၑုၐ္ကၑာခိနိ ကိံ န ဃဋိၐျတေ? satyavEdaH| Sanskrit Bible (NT) in Cologne Script yataH satEjasi zAkhini cEdEtad ghaTatE tarhi zuSkazAkhini kiM na ghaTiSyatE? સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script યતઃ સતેજસિ શાખિનિ ચેદેતદ્ ઘટતે તર્હિ શુષ્કશાખિનિ કિં ન ઘટિષ્યતે? |
tasya kaare suurpa aaste, sa sviiya"sasyaani samyak praspho.tya nijaan sakalagodhuumaan sa.mg.rhya bhaa.n.daagaare sthaapayi.syati, ki.mntu sarvvaa.ni vu.saa.nyanirvvaa.navahninaa daahayi.syati|
tadaa he "sailaa asmaakamupari patata, he upa"sailaa asmaanaacchaadayata kathaamiid.r"sii.m lokaa vak.syanti|
ya.h ka"scin mayi na ti.s.thati sa "su.ska"saakheva bahi rnik.sipyate lokaa"sca taa aah.rtya vahnau nik.sipya daahayanti|
kintu yaa bhuumi rgok.suraka.n.takav.rk.saan utpaadayati saa na graahyaa "saapaarhaa ca "se.se tasyaa daaho bhavi.syati|
yu.smaaka.m premabhojye.su te vighnajanakaa bhavanti, aatmambharaya"sca bhuutvaa nirlajjayaa yu.smaabhi.h saarddha.m bhu njate| te vaayubhi"scaalitaa nistoyameghaa hemantakaalikaa ni.sphalaa dvi rm.rtaa unmuulitaa v.rk.saa.h,