tatastaan vihaaya sa nagaraad baithaniyaagraama.m gatvaa tatra rajanii.m yaapayaamaasa|
लूका 19:29 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script tato baitphagiibaithaniiyaagraamayo.h samiipe jaitunaadrerantikam itvaa "si.syadvayam ityuktvaa pre.sayaamaasa, अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari ततो बैत्फगीबैथनीयाग्रामयोः समीपे जैतुनाद्रेरन्तिकम् इत्वा शिष्यद्वयम् इत्युक्त्वा प्रेषयामास, সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script ততো বৈৎফগীবৈথনীযাগ্ৰামযোঃ সমীপে জৈতুনাদ্ৰেৰন্তিকম্ ইৎৱা শিষ্যদ্ৱযম্ ইত্যুক্ত্ৱা প্ৰেষযামাস, সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script ততো বৈৎফগীবৈথনীযাগ্রামযোঃ সমীপে জৈতুনাদ্রেরন্তিকম্ ইৎৱা শিষ্যদ্ৱযম্ ইত্যুক্ত্ৱা প্রেষযামাস, သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တတော ဗဲတ္ဖဂီဗဲထနီယာဂြာမယေား သမီပေ ဇဲတုနာဒြေရန္တိကမ် ဣတွာ ၑိၐျဒွယမ် ဣတျုက္တွာ ပြေၐယာမာသ, satyavEdaH| Sanskrit Bible (NT) in Cologne Script tatO baitphagIbaithanIyAgrAmayOH samIpE jaitunAdrErantikam itvA ziSyadvayam ityuktvA prESayAmAsa, સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તતો બૈત્ફગીબૈથનીયાગ્રામયોઃ સમીપે જૈતુનાદ્રેરન્તિકમ્ ઇત્વા શિષ્યદ્વયમ્ ઇત્યુક્ત્વા પ્રેષયામાસ, |
tatastaan vihaaya sa nagaraad baithaniyaagraama.m gatvaa tatra rajanii.m yaapayaamaasa|
yuvaamamu.m sammukhasthagraama.m pravi"syaiva ya.m kopi maanu.sa.h kadaapi naarohat ta.m garddabha"saavaka.m baddha.m drak.syathasta.m mocayitvaanayata.m|
apara.m jaitunaadrerupatyakaam itvaa "si.syasa.mgha.h puurvvad.r.s.taani mahaakarmmaa.ni sm.rtvaa,
atha sa tasmaadvahi rgatvaa svaacaaraanusaare.na jaitunanaamaadri.m jagaama "si.syaa"sca tatpa"scaad yayu.h|
atha sa taan baithaniiyaaparyyanta.m niitvaa hastaavuttolya aa"si.sa vaktumaarebhe
tata.h para.m te jaitunanaamna.h parvvataad vi"sraamavaarasya patha.h parimaa.nam arthaat praaye.naarddhakro"sa.m durastha.m yiruu"saalamnagara.m paraav.rtyaagacchan|