ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




लूका 19:29 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

tato baitphagiibaithaniiyaagraamayo.h samiipe jaitunaadrerantikam itvaa "si.syadvayam ityuktvaa pre.sayaamaasa,

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

ततो बैत्फगीबैथनीयाग्रामयोः समीपे जैतुनाद्रेरन्तिकम् इत्वा शिष्यद्वयम् इत्युक्त्वा प्रेषयामास,

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

ততো বৈৎফগীবৈথনীযাগ্ৰামযোঃ সমীপে জৈতুনাদ্ৰেৰন্তিকম্ ইৎৱা শিষ্যদ্ৱযম্ ইত্যুক্ত্ৱা প্ৰেষযামাস,

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

ততো বৈৎফগীবৈথনীযাগ্রামযোঃ সমীপে জৈতুনাদ্রেরন্তিকম্ ইৎৱা শিষ্যদ্ৱযম্ ইত্যুক্ত্ৱা প্রেষযামাস,

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

တတော ဗဲတ္ဖဂီဗဲထနီယာဂြာမယေား သမီပေ ဇဲတုနာဒြေရန္တိကမ် ဣတွာ ၑိၐျဒွယမ် ဣတျုက္တွာ ပြေၐယာမာသ,

अध्यायं द्रष्टव्यम्

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

tatO baitphagIbaithanIyAgrAmayOH samIpE jaitunAdrErantikam itvA ziSyadvayam ityuktvA prESayAmAsa,

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

તતો બૈત્ફગીબૈથનીયાગ્રામયોઃ સમીપે જૈતુનાદ્રેરન્તિકમ્ ઇત્વા શિષ્યદ્વયમ્ ઇત્યુક્ત્વા પ્રેષયામાસ,

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



लूका 19:29
11 अन्तरसन्दर्भाः  

tatastaan vihaaya sa nagaraad baithaniyaagraama.m gatvaa tatra rajanii.m yaapayaamaasa|


yuvaamamu.m sammukhasthagraama.m pravi"syaiva ya.m kopi maanu.sa.h kadaapi naarohat ta.m garddabha"saavaka.m baddha.m drak.syathasta.m mocayitvaanayata.m|


apara.m jaitunaadrerupatyakaam itvaa "si.syasa.mgha.h puurvvad.r.s.taani mahaakarmmaa.ni sm.rtvaa,


apara nca sa divaa mandira upadi"sya raacai jaitunaadri.m gatvaati.s.that|


atha sa tasmaadvahi rgatvaa svaacaaraanusaare.na jaitunanaamaadri.m jagaama "si.syaa"sca tatpa"scaad yayu.h|


atha sa taan baithaniiyaaparyyanta.m niitvaa hastaavuttolya aa"si.sa vaktumaarebhe


tata.h para.m te jaitunanaamna.h parvvataad vi"sraamavaarasya patha.h parimaa.nam arthaat praaye.naarddhakro"sa.m durastha.m yiruu"saalamnagara.m paraav.rtyaagacchan|