re nirbodha adya raatrau tava praa.naastvatto ne.syante tata etaani yaani dravyaa.ni tvayaasaaditaani taani kasya bhavi.syanti?
लूका 19:24 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script pa"scaat sa samiipasthaan janaan aaj naapayat asmaat mudraa aaniiya yasya da"samudraa.h santi tasmai datta| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari पश्चात् स समीपस्थान् जनान् आज्ञापयत् अस्मात् मुद्रा आनीय यस्य दशमुद्राः सन्ति तस्मै दत्त। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script পশ্চাৎ স সমীপস্থান্ জনান্ আজ্ঞাপযৎ অস্মাৎ মুদ্ৰা আনীয যস্য দশমুদ্ৰাঃ সন্তি তস্মৈ দত্ত| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script পশ্চাৎ স সমীপস্থান্ জনান্ আজ্ঞাপযৎ অস্মাৎ মুদ্রা আনীয যস্য দশমুদ্রাঃ সন্তি তস্মৈ দত্ত| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ပၑ္စာတ် သ သမီပသ္ထာန် ဇနာန် အာဇ္ဉာပယတ် အသ္မာတ် မုဒြာ အာနီယ ယသျ ဒၑမုဒြား သန္တိ တသ္မဲ ဒတ္တ၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script pazcAt sa samIpasthAn janAn AjnjApayat asmAt mudrA AnIya yasya dazamudrAH santi tasmai datta| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script પશ્ચાત્ સ સમીપસ્થાન્ જનાન્ આજ્ઞાપયત્ અસ્માત્ મુદ્રા આનીય યસ્ય દશમુદ્રાઃ સન્તિ તસ્મૈ દત્ત| |
re nirbodha adya raatrau tava praa.naastvatto ne.syante tata etaani yaani dravyaa.ni tvayaasaaditaani taani kasya bhavi.syanti?
tasya prabhustam aahuuya jagaada, tvayi yaamimaa.m kathaa.m "s.r.nomi saa kiid.r"sii? tva.m g.rhakaaryyaadhii"sakarmma.no ga.nanaa.m dar"saya g.rhakaaryyaadhii"sapade tva.m na sthaasyasi|
yaatraakaale nijaan da"sadaasaan aahuuya da"sasvar.namudraa dattvaa mamaagamanaparyyanta.m vaa.nijya.m kurutetyaadide"sa|
tarhi mama mudraa ba.nijaa.m nika.te kuto naasthaapaya.h? tayaa k.rte.aham aagatya kusiidena saarddha.m nijamudraa apraapsyam|