योहन 8:50 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script aha.m svasukhyaati.m na ce.s.te kintu ce.s.titaa vicaarayitaa caapara eka aaste| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari अहं स्वसुख्यातिं न चेष्टे किन्तु चेष्टिता विचारयिता चापर एक आस्ते। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script অহং স্ৱসুখ্যাতিং ন চেষ্টে কিন্তু চেষ্টিতা ৱিচাৰযিতা চাপৰ এক আস্তে| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script অহং স্ৱসুখ্যাতিং ন চেষ্টে কিন্তু চেষ্টিতা ৱিচারযিতা চাপর এক আস্তে| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script အဟံ သွသုချာတိံ န စေၐ္ဋေ ကိန္တု စေၐ္ဋိတာ ဝိစာရယိတာ စာပရ ဧက အာသ္တေ၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script ahaM svasukhyAtiM na cESTE kintu cESTitA vicArayitA cApara Eka AstE| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script અહં સ્વસુખ્યાતિં ન ચેષ્ટે કિન્તુ ચેષ્ટિતા વિચારયિતા ચાપર એક આસ્તે| |
putu.h samiipe.aha.m yu.smaan apavadi.syaamiiti maa cintayata yasmin , yasmin yu.smaaka.m vi"svasa.h saeva muusaa yu.smaan apavadati|
yo jana.h svata.h kathayati sa sviiya.m gauravam iihate kintu ya.h prerayitu rgauravam iihate sa satyavaadii tasmin kopyadharmmo naasti|
yii"su.h pratyavocad yadyaha.m sva.m svaya.m sammanye tarhi mama tat sammanana.m kimapi na kintu mama taato ya.m yuuya.m sviiyam ii"svara.m bhaa.sadhve saeva maa.m sammanute|