tadaanii.m yii"su rjananivaha.m jagaada, yuuya.m kha.dgaya.s.tiin aadaaya maa.m ki.m caura.m dharttumaayaataa.h? aha.m pratyaha.m yu.smaabhi.h saakamupavi"sya samupaadi"sa.m, tadaa maa.m naadharata;
योहन 18:40 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script tadaa te sarvve ruvanto vyaaharan ena.m maanu.sa.m nahi barabbaa.m mocaya| kintu sa barabbaa dasyuraasiit| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari तदा ते सर्व्वे रुवन्तो व्याहरन् एनं मानुषं नहि बरब्बां मोचय। किन्तु स बरब्बा दस्युरासीत्। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তদা তে সৰ্ৱ্ৱে ৰুৱন্তো ৱ্যাহৰন্ এনং মানুষং নহি বৰব্বাং মোচয| কিন্তু স বৰব্বা দস্যুৰাসীৎ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তদা তে সর্ৱ্ৱে রুৱন্তো ৱ্যাহরন্ এনং মানুষং নহি বরব্বাং মোচয| কিন্তু স বরব্বা দস্যুরাসীৎ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တဒါ တေ သရွွေ ရုဝန္တော ဝျာဟရန် ဧနံ မာနုၐံ နဟိ ဗရဗ္ဗာံ မောစယ၊ ကိန္တု သ ဗရဗ္ဗာ ဒသျုရာသီတ်၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script tadA tE sarvvE ruvantO vyAharan EnaM mAnuSaM nahi barabbAM mOcaya| kintu sa barabbA dasyurAsIt| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તદા તે સર્વ્વે રુવન્તો વ્યાહરન્ એનં માનુષં નહિ બરબ્બાં મોચય| કિન્તુ સ બરબ્બા દસ્યુરાસીત્| |
tadaanii.m yii"su rjananivaha.m jagaada, yuuya.m kha.dgaya.s.tiin aadaaya maa.m ki.m caura.m dharttumaayaataa.h? aha.m pratyaha.m yu.smaabhi.h saakamupavi"sya samupaadi"sa.m, tadaa maa.m naadharata;
tata.h sa te.saa.m samiipe barabbaa.m mocayaamaasa yii"suntu ka.saabhiraahatya kru"sena vedhitu.m samarpayaamaasa|
tadaa piilaata.h sarvvaallokaan to.sayitumicchan barabbaa.m mocayitvaa yii"su.m ka"saabhi.h prah.rtya kru"se veddhu.m ta.m samarpayaambabhuuva|
ye ca puurvvamupaplavamakaar.surupaplave vadhamapi k.rtavantaste.saa.m madhye tadaano.m barabbaanaamaka eko baddha aasiit|
raajadrohavadhayoraparaadhena kaaraastha.m ya.m jana.m te yayaacire ta.m mocayitvaa yii"su.m te.saamicchaayaa.m samaarpayat|