anantara.m te manujaa yii"su.m dh.rtvaa yatraadhyaapakapraa nca.h pari.sada.m kurvvanta upaavi"san tatra kiyaphaanaaाmakamahaayaajakasyaantika.m ninyu.h|
योहन 18:24 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script puurvva.m haanan sabandhana.m ta.m kiyaphaamahaayaajakasya samiipa.m prai.sayat| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari पूर्व्वं हानन् सबन्धनं तं कियफामहायाजकस्य समीपं प्रैषयत्। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script পূৰ্ৱ্ৱং হানন্ সবন্ধনং তং কিযফামহাযাজকস্য সমীপং প্ৰৈষযৎ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script পূর্ৱ্ৱং হানন্ সবন্ধনং তং কিযফামহাযাজকস্য সমীপং প্রৈষযৎ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ပူရွွံ ဟာနန် သဗန္ဓနံ တံ ကိယဖာမဟာယာဇကသျ သမီပံ ပြဲၐယတ်၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script pUrvvaM hAnan sabandhanaM taM kiyaphAmahAyAjakasya samIpaM praiSayat| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script પૂર્વ્વં હાનન્ સબન્ધનં તં કિયફામહાયાજકસ્ય સમીપં પ્રૈષયત્| |
anantara.m te manujaa yii"su.m dh.rtvaa yatraadhyaapakapraa nca.h pari.sada.m kurvvanta upaavi"san tatra kiyaphaanaaाmakamahaayaajakasyaantika.m ninyu.h|
haanan kiyaphaa"scemau pradhaanayaajaakaavaastaa.m tadaanii.m sikhariyasya putraaya yohane madhyepraantaram ii"svarasya vaakye prakaa"site sati
tadaa "simonpitaro.anyaika"si.sya"sca yii"so.h pa"scaad agacchataa.m tasyaanya"si.syasya mahaayaajakena paricitatvaat sa yii"sunaa saha mahaayaajakasyaa.t.taalikaa.m praavi"sat|