pitaro duure tatpa"scaad itvaa mahaayaajakasyaa.t.taalikaa.m pravi"sya ki"nkarai.h sahopavi"sya vahnitaapa.m jagraaha|
योहन 18:18 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script tata.h para.m yatsthaane daasaa.h padaataya"sca "siitahetora"ngaarai rvahni.m prajvaalya taapa.m sevitavantastatsthaane pitarasti.s.than tai.h saha vahnitaapa.m sevitum aarabhata| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari ततः परं यत्स्थाने दासाः पदातयश्च शीतहेतोरङ्गारै र्वह्निं प्रज्वाल्य तापं सेवितवन्तस्तत्स्थाने पितरस्तिष्ठन् तैः सह वह्नितापं सेवितुम् आरभत। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script ততঃ পৰং যৎস্থানে দাসাঃ পদাতযশ্চ শীতহেতোৰঙ্গাৰৈ ৰ্ৱহ্নিং প্ৰজ্ৱাল্য তাপং সেৱিতৱন্তস্তৎস্থানে পিতৰস্তিষ্ঠন্ তৈঃ সহ ৱহ্নিতাপং সেৱিতুম্ আৰভত| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script ততঃ পরং যৎস্থানে দাসাঃ পদাতযশ্চ শীতহেতোরঙ্গারৈ র্ৱহ্নিং প্রজ্ৱাল্য তাপং সেৱিতৱন্তস্তৎস্থানে পিতরস্তিষ্ঠন্ তৈঃ সহ ৱহ্নিতাপং সেৱিতুম্ আরভত| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တတး ပရံ ယတ္သ္ထာနေ ဒါသား ပဒါတယၑ္စ ၑီတဟေတောရင်္ဂါရဲ ရွဟ္နိံ ပြဇွာလျ တာပံ သေဝိတဝန္တသ္တတ္သ္ထာနေ ပိတရသ္တိၐ္ဌန် တဲး သဟ ဝဟ္နိတာပံ သေဝိတုမ် အာရဘတ၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script tataH paraM yatsthAnE dAsAH padAtayazca zItahEtOraggArai rvahniM prajvAlya tApaM sEvitavantastatsthAnE pitarastiSThan taiH saha vahnitApaM sEvitum Arabhata| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તતઃ પરં યત્સ્થાને દાસાઃ પદાતયશ્ચ શીતહેતોરઙ્ગારૈ ર્વહ્નિં પ્રજ્વાલ્ય તાપં સેવિતવન્તસ્તત્સ્થાને પિતરસ્તિષ્ઠન્ તૈઃ સહ વહ્નિતાપં સેવિતુમ્ આરભત| |
pitaro duure tatpa"scaad itvaa mahaayaajakasyaa.t.taalikaa.m pravi"sya ki"nkarai.h sahopavi"sya vahnitaapa.m jagraaha|
ta.m vihnitaapa.m g.rhlanta.m vilokya ta.m suniriik.sya babhaa.se tvamapi naasaratiiyayii"so.h sa"nginaam eko jana aasii.h|
pa"scaat sotyanta.m yaatanayaa vyaakulo bhuutvaa punard.r.dha.m praarthayaa ncakre, tasmaad b.rhaccho.nitabindava iva tasya svedabindava.h p.rthivyaa.m patitumaarebhire|
"simonpitarasti.s.than vahnitaapa.m sevate, etasmin samaye kiyantastam ap.rcchan tva.m kim etasya janasya "si.syo na? tata.h sopahnutyaabraviid aha.m na bhavaami|
tadaa sa yihuudaa.h sainyaga.na.m pradhaanayaajakaanaa.m phiruu"sinaa nca padaatiga.na nca g.rhiitvaa pradiipaan ulkaan astraa.ni caadaaya tasmin sthaana upasthitavaan|
tiira.m praaptaistaistatra prajvalitaagnistadupari matsyaa.h puupaa"sca d.r.s.taa.h|
tata.h para.m tau vis.r.s.tau santau svasa"nginaa.m sannidhi.m gatvaa pradhaanayaajakai.h praaciinalokai"sca proktaa.h sarvvaa.h kathaa j naapitavantau|
ityanena dharmmaat maa bhra.m"sadhva.m| kusa.msarge.na lokaanaa.m sadaacaaro vina"syati|