tata.h para.m pradhaanayaajakaadhyaapakapraa nca.h kiyaphaanaamno mahaayaajakasyaa.t.taalikaayaa.m militvaa
योहन 18:14 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script san saadhaara.nalokaanaa.m ma"ngalaartham ekajanasya mara.namucitam iti yihuudiiyai.h saarddham amantrayat| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari सन् साधारणलोकानां मङ्गलार्थम् एकजनस्य मरणमुचितम् इति यिहूदीयैः सार्द्धम् अमन्त्रयत्। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script সন্ সাধাৰণলোকানাং মঙ্গলাৰ্থম্ একজনস্য মৰণমুচিতম্ ইতি যিহূদীযৈঃ সাৰ্দ্ধম্ অমন্ত্ৰযৎ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script সন্ সাধারণলোকানাং মঙ্গলার্থম্ একজনস্য মরণমুচিতম্ ইতি যিহূদীযৈঃ সার্দ্ধম্ অমন্ত্রযৎ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script သန် သာဓာရဏလောကာနာံ မင်္ဂလာရ္ထမ် ဧကဇနသျ မရဏမုစိတမ် ဣတိ ယိဟူဒီယဲး သာရ္ဒ္ဓမ် အမန္တြယတ်၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script san sAdhAraNalOkAnAM maggalArtham Ekajanasya maraNamucitam iti yihUdIyaiH sArddham amantrayat| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script સન્ સાધારણલોકાનાં મઙ્ગલાર્થમ્ એકજનસ્ય મરણમુચિતમ્ ઇતિ યિહૂદીયૈઃ સાર્દ્ધમ્ અમન્ત્રયત્| |
tata.h para.m pradhaanayaajakaadhyaapakapraa nca.h kiyaphaanaamno mahaayaajakasyaa.t.taalikaayaa.m militvaa
tat khaata.m "siitakaale vaasaarhasthaana.m na tasmaad avaaciipratiicordi"so.h kriityaa.h phainiikiyakhaata.m yaatu.m yadi "saknuvantastarhi tatra "siitakaala.m yaapayitu.m praaye.na sarvve mantrayaamaasu.h|
ittha.m bahutitha.h kaalo yaapita upavaasadina ncaatiita.m, tatkaara.naat nauvartmani bhaya"nkare sati paulo vinayena kathitavaan,