इब्रानियों 3:8 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script tarhi puraa pariik.saayaa dine praantaramadhyata.h| madaaj naanigrahasthaane yu.smaabhistu k.rta.m yathaa| tathaa maa kurutedaanii.m ka.thinaani manaa.msi va.h| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari तर्हि पुरा परीक्षाया दिने प्रान्तरमध्यतः। मदाज्ञानिग्रहस्थाने युष्माभिस्तु कृतं यथा। तथा मा कुरुतेदानीं कठिनानि मनांसि वः। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তৰ্হি পুৰা পৰীক্ষাযা দিনে প্ৰান্তৰমধ্যতঃ| মদাজ্ঞানিগ্ৰহস্থানে যুষ্মাভিস্তু কৃতং যথা| তথা মা কুৰুতেদানীং কঠিনানি মনাংসি ৱঃ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তর্হি পুরা পরীক্ষাযা দিনে প্রান্তরমধ্যতঃ| মদাজ্ঞানিগ্রহস্থানে যুষ্মাভিস্তু কৃতং যথা| তথা মা কুরুতেদানীং কঠিনানি মনাংসি ৱঃ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တရှိ ပုရာ ပရီက္ၐာယာ ဒိနေ ပြာန္တရမဓျတး၊ မဒါဇ္ဉာနိဂြဟသ္ထာနေ ယုၐ္မာဘိသ္တု ကၖတံ ယထာ၊ တထာ မာ ကုရုတေဒါနီံ ကဌိနာနိ မနာံသိ ဝး၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script tarhi purA parIkSAyA dinE prAntaramadhyataH| madAjnjAnigrahasthAnE yuSmAbhistu kRtaM yathA| tathA mA kurutEdAnIM kaThinAni manAMsi vaH| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તર્હિ પુરા પરીક્ષાયા દિને પ્રાન્તરમધ્યતઃ| મદાજ્ઞાનિગ્રહસ્થાને યુષ્માભિસ્તુ કૃતં યથા| તથા મા કુરુતેદાનીં કઠિનાનિ મનાંસિ વઃ| |
kintu ka.thinaanta.hkara.natvaat kiyanto janaa na vi"svasya sarvve.saa.m samak.sam etatpathasya nindaa.m karttu.m prav.rttaa.h, ata.h paulaste.saa.m samiipaat prasthaaya "si.syaga.na.m p.rthakk.rtvaa pratyaha.m turaannanaamna.h kasyacit janasya paa.tha"saalaayaa.m vicaara.m k.rtavaan|
sa ca misarade"se suuphnaamni samudre ca pa"scaat catvaari.m"sadvatsaraan yaavat mahaapraantare naanaaprakaaraa.nyadbhutaani karmmaa.ni lak.sa.naani ca dar"sayitvaa taan bahi.h k.rtvaa samaaninaaya|
te.saa.m kecid yadvat khrii.s.ta.m pariik.sitavantastasmaad bhuja"ngai rna.s.taa"sca tadvad asmaabhi.h khrii.s.to na pariik.sitavya.h|