ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




इब्रानियों 3:8 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

tarhi puraa pariik.saayaa dine praantaramadhyata.h| madaaj naanigrahasthaane yu.smaabhistu k.rta.m yathaa| tathaa maa kurutedaanii.m ka.thinaani manaa.msi va.h|

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

तर्हि पुरा परीक्षाया दिने प्रान्तरमध्यतः। मदाज्ञानिग्रहस्थाने युष्माभिस्तु कृतं यथा। तथा मा कुरुतेदानीं कठिनानि मनांसि वः।

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

তৰ্হি পুৰা পৰীক্ষাযা দিনে প্ৰান্তৰমধ্যতঃ| মদাজ্ঞানিগ্ৰহস্থানে যুষ্মাভিস্তু কৃতং যথা| তথা মা কুৰুতেদানীং কঠিনানি মনাংসি ৱঃ|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

তর্হি পুরা পরীক্ষাযা দিনে প্রান্তরমধ্যতঃ| মদাজ্ঞানিগ্রহস্থানে যুষ্মাভিস্তু কৃতং যথা| তথা মা কুরুতেদানীং কঠিনানি মনাংসি ৱঃ|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

တရှိ ပုရာ ပရီက္ၐာယာ ဒိနေ ပြာန္တရမဓျတး၊ မဒါဇ္ဉာနိဂြဟသ္ထာနေ ယုၐ္မာဘိသ္တု ကၖတံ ယထာ၊ တထာ မာ ကုရုတေဒါနီံ ကဌိနာနိ မနာံသိ ဝး၊

अध्यायं द्रष्टव्यम्

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

tarhi purA parIkSAyA dinE prAntaramadhyataH| madAjnjAnigrahasthAnE yuSmAbhistu kRtaM yathA| tathA mA kurutEdAnIM kaThinAni manAMsi vaH|

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

તર્હિ પુરા પરીક્ષાયા દિને પ્રાન્તરમધ્યતઃ| મદાજ્ઞાનિગ્રહસ્થાને યુષ્માભિસ્તુ કૃતં યથા| તથા મા કુરુતેદાનીં કઠિનાનિ મનાંસિ વઃ|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



इब्रानियों 3:8
28 अन्तरसन्दर्भाः  

yadetaani vacanaani yi"sayiyabhavi.syadvaadinaa proktaani te.su taani phalanti|


kintu ka.thinaanta.hkara.natvaat kiyanto janaa na vi"svasya sarvve.saa.m samak.sam etatpathasya nindaa.m karttu.m prav.rttaa.h, ata.h paulaste.saa.m samiipaat prasthaaya "si.syaga.na.m p.rthakk.rtvaa pratyaha.m turaannanaamna.h kasyacit janasya paa.tha"saalaayaa.m vicaara.m k.rtavaan|


sa ca misarade"se suuphnaamni samudre ca pa"scaat catvaari.m"sadvatsaraan yaavat mahaapraantare naanaaprakaaraa.nyadbhutaani karmmaa.ni lak.sa.naani ca dar"sayitvaa taan bahi.h k.rtvaa samaaninaaya|


te.saa.m kecid yadvat khrii.s.ta.m pariik.sitavantastasmaad bhuja"ngai rna.s.taa"sca tadvad asmaabhi.h khrii.s.to na pariik.sitavya.h|