yasmin dine mayaa prakaa"sitasya susa.mvaadasyaanusaaraad ii"svaro yii"sukhrii.s.tena maanu.saa.naam anta.hkara.naanaa.m guu.dhaabhipraayaan dh.rtvaa vicaarayi.syati tasmin vicaaradine tat prakaa"si.syate|
गलातियों 1:11 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script he bhraatara.h, mayaa ya.h susa.mvaado gho.sita.h sa maanu.saanna labdhastadaha.m yu.smaan j naapayaami| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari हे भ्रातरः, मया यः सुसंवादो घोषितः स मानुषान्न लब्धस्तदहं युष्मान् ज्ञापयामि। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script হে ভ্ৰাতৰঃ, মযা যঃ সুসংৱাদো ঘোষিতঃ স মানুষান্ন লব্ধস্তদহং যুষ্মান্ জ্ঞাপযামি| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script হে ভ্রাতরঃ, মযা যঃ সুসংৱাদো ঘোষিতঃ স মানুষান্ন লব্ধস্তদহং যুষ্মান্ জ্ঞাপযামি| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ဟေ ဘြာတရး, မယာ ယး သုသံဝါဒေါ ဃောၐိတး သ မာနုၐာန္န လဗ္ဓသ္တဒဟံ ယုၐ္မာန် ဇ္ဉာပယာမိ၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script hE bhrAtaraH, mayA yaH susaMvAdO ghOSitaH sa mAnuSAnna labdhastadahaM yuSmAn jnjApayAmi| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script હે ભ્રાતરઃ, મયા યઃ સુસંવાદો ઘોષિતઃ સ માનુષાન્ન લબ્ધસ્તદહં યુષ્માન્ જ્ઞાપયામિ| |
yasmin dine mayaa prakaa"sitasya susa.mvaadasyaanusaaraad ii"svaro yii"sukhrii.s.tena maanu.saa.naam anta.hkara.naanaa.m guu.dhaabhipraayaan dh.rtvaa vicaarayi.syati tasmin vicaaradine tat prakaa"si.syate|
paulasyaahamityaapallorahamiti vaa yadvaakya.m yu.smaaka.m kai"scit kai"scit kathyate tasmaad yuuya.m "saariirikaacaari.na na bhavatha?
kimaha.m kevalaa.m maanu.sikaa.m vaaca.m vadaami? vyavasthaayaa.m kimetaad.r"sa.m vacana.m na vidyate?
manu.syebhyo nahi manu.syairapi nahi kintu yii"sukhrii.s.tena m.rtaga.namadhyaat tasyotthaapayitraa pitre"svare.na ca prerito yo.aha.m paula.h so.aha.m
khrii.s.tasyaanugrahe.na yo yu.smaan aahuutavaan tasmaanniv.rtya yuuyam atituur.nam anya.m susa.mvaadam anvavarttata tatraaha.m vismaya.m manye|