ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




प्रेरिता 19:18 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

ye.saamaneke.saa.m lokaanaa.m pratiitirajaayata ta aagatya svai.h k.rtaa.h kriyaa.h prakaa"saruupe.naa"ngiik.rtavanta.h|

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

येषामनेकेषां लोकानां प्रतीतिरजायत त आगत्य स्वैः कृताः क्रियाः प्रकाशरूपेणाङ्गीकृतवन्तः।

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

যেষামনেকেষাং লোকানাং প্ৰতীতিৰজাযত ত আগত্য স্ৱৈঃ কৃতাঃ ক্ৰিযাঃ প্ৰকাশৰূপেণাঙ্গীকৃতৱন্তঃ|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

যেষামনেকেষাং লোকানাং প্রতীতিরজাযত ত আগত্য স্ৱৈঃ কৃতাঃ ক্রিযাঃ প্রকাশরূপেণাঙ্গীকৃতৱন্তঃ|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

ယေၐာမနေကေၐာံ လောကာနာံ ပြတီတိရဇာယတ တ အာဂတျ သွဲး ကၖတား ကြိယား ပြကာၑရူပေဏာင်္ဂီကၖတဝန္တး၊

अध्यायं द्रष्टव्यम्

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

yESAmanEkESAM lOkAnAM pratItirajAyata ta Agatya svaiH kRtAH kriyAH prakAzarUpENAggIkRtavantaH|

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

યેષામનેકેષાં લોકાનાં પ્રતીતિરજાયત ત આગત્ય સ્વૈઃ કૃતાઃ ક્રિયાઃ પ્રકાશરૂપેણાઙ્ગીકૃતવન્તઃ|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



प्रेरिता 19:18
14 अन्तरसन्दर्भाः  

sviiya.m sviiya.m duritam a"ngiik.rtya tasyaa.m yarddani tena majjitaa babhuuvu.h|


saa vaag iphi.sanagaranivaasinasa.m sarvve.saa.m yihuudiiyaanaa.m bhinnade"siiyaanaa.m lokaanaa nca "sravogocariibhuutaa; tata.h sarvve bhaya.m gataa.h prabho ryii"so rnaamno ya"so .avarddhata|


bahavo maayaakarmmakaari.na.h svasvagranthaan aaniiya raa"siik.rtya sarvve.saa.m samak.sam adaahayan, tato ga.nanaa.m k.rtvaabudhyanta pa ncaayutaruupyamudraamuulyapustakaani dagdhaani|


yasmaat pu.nyapraaptyartham anta.hkara.nena vi"svasitavya.m paritraa.naartha nca vadanena sviikarttavya.m|


yuuya.m parasparam aparaadhaan a"ngiikurudhvam aarogyapraaptyartha ncaikajano .anyasya k.rte praarthanaa.m karotu dhaarmmikasya sayatnaa praarthanaa bahu"saktivi"si.s.taa bhavati|


yadi svapaapaani sviikurmmahe tarhi sa vi"svaasyo yaathaarthika"scaasti tasmaad asmaaka.m paapaani k.sami.syate sarvvasmaad adharmmaaccaasmaan "suddhayi.syati|